Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 121
Previous - Next

Click here to hide the links to concordance

HYMN 121


kaditthA nR^InH pAtraM devayatAM shravad giro aN^girasAM turaNyan
pra yadAnaD visha A harmyasyoru kraMsate adhvare yajatraH
stambhId dha dyAM sa dharuNaM pruSAyad RbhurvAjAya draviNaM naro goH
anu svAjAM mahiSashcakSata vrAM menAmashvasya pari mAtaraM goH
nakSad dhavamaruNIH pUrvyaM rAT turo vishAmaN^girasAmanu dyUn
takSad vajraM niyutaM tastambhad dyAM catuSpade naryAya dvipAde
asya made svaryaM dA RtAyApIvRtamusriyANAmanIkam
yad dha prasarge trikakuM nivartadapa druho mAnuSasya duro vaH
tubhyaM payo yat pitarAvanItAM rAdhaH suretasturaNe bhuraNyU
shuci yat te rekNa Ayajanta sabardughAyAH payausriyAyAH
adha pra jajñe taraNirmamattu pra rocyasyA uSaso na sUraH
induryebhirASTa sveduhavyaiH sruveNa siñcañ jaraNAbhi dhAma
svidhmA yad vanadhitirapasyAt sUro adhvare pari rodhanA goH
yad dha prabhAsi kRtvyAnanu dyUnanarvishe pashviSeturAya
aSTA maho diva Ado harI iha dyumnAsAhamabhi yodhAnautsam
hariM yat te mandinaM dukSan vRdhe gorabhasamadribhirvAtApyam
tvamAyasaM prati vartayo gordivo ashmAnamupanItaM RbhvA
kutsAya yatra puruhUta vanvañchuSNamanantaiH pariyAsi vadhaiH
purA yat sUrastamaso apItestamadrivaH phaligaM hetimasya
shuSNasya cit parihitaM yadojo divas pari sugrathitaM tadAdaH
anu tvA mahI pAjasI acakre dyAvAkSAmA madatAmindra karman
tvaM vRtramAshayAnaM sirAsu maho vajreNa siSvapovarAhum
tvamindra naryo yAnavo nR^In tiSThA vAtasya suyujo vahiSThAn
yaM te kAvya ushanA mandinaM dAd vRtrahaNaM pAryaM tatakSa vajram
tvaM sUro harito rAmayo nR^In bharaccakrametasho nAyamindra
prAsya pAraM navatiM nAvyAnAmapi kartamavartayo'yajyUn
tvaM no asyA indra durhaNAyAH pAhi vajrivo duritAdabhIke
pra no vAjAn rathyo ashvabudhyAniSe yandhi shravase sUnRtAyai
mA sA te asmat sumatirvi dasad vAjapramahaH samiSo varanta
A no bhaja maghavan goSvaryo maMhiSThAste sadhamAdaH syAma

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License