Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 122
Previous - Next

Click here to hide the links to concordance

HYMN 122


pra vaH pAntaM raghumanyavo.andho yajñaM rudrAya mILhuSe bharadvam
divo astoSyasurasya vIrairiSudhye=va maruto rodasyoH
patnIva pUrvahUtiM vAvRdhadhyA uSAsAnaktA purudhA vidAne
starIr nAtkaM vyutaM vasAnA sUryasya shriyA sudRshI hiraNyaiH
mamattu naH parijmA vasarhA mamattu vAto apAM vRSaNvAn
shishItamindrAparvatA yuvaM nastan no vishve varivasyantudevAH
uta tyA me yashasA shvetanAyai vyantA pAntaushijo huvadhyai
pra vo napAtamapA%M kRNudhvaM pra mAtarA rAspinasyAyoH
A vo ruvaNyumaushijo huvadhyai ghoSeva shaMsamarjunasya naMshe
pra vaH pUSNe dAvana AnachA voceya vasutAtimagneH
shrutaM me mitrAvaruNA havemota shrutaM sadane vishvataH sIm
shrotu naH shroturAtiH sushrotuH sukSetrA sindhuradbhiH
stuSe sA vAM varuNa mitra rAtirgavAM shatA pRkSayAmeSu pajre
shrutarathe priyarathe dadhAnAH sadyaH puSTiMnirundhAnAso agman
asya stuSe mahimaghasya rAdhaH sacA sanema nahuSaH suvIrAH
jano yaH pajrebhyo vAjinIvAnashvAvato rathino mahyaM sUriH
jano yo mitrAvaruNAvabhidhrugapo na vAM sunotyakSNayAdhruk
svayaM sa yakSmaM hRdaye ni dhatta Apa yadIM hotrAbhirRtAvA
sa vrAdhato nahuSo daMsujUtaH shardhastaro narAM gUrtashravAH
visRSTarAtiryAti bALhasRtvA vishvAsu pRtsu sadamicchUraH
adha gmantA nahuSo havaM sUreH shrotA rAjAno amRtasya mandrAH
nabhojuvo yan niravasya rAdhaH prashastaye mahinArathavate
etaM shardhaM dhAma yasya sUrerityavocan dashatayasya naMshe
dyumnAni yeSu vasutAtI rAran vishve sanvantu prabhRtheSu vAjam
mandAmahe dashatayasya dhAserdviryat pañca bibhrato yantyannA
kimiSTAshva iSTarashmireta IshAnAsastaruSaRñjate nR^In
hiraNyakarNaM maNigrIvamarNastan no vishve varivasyantu devAH
aryo giraH sadya A jagmuSIrosrAshcAkantUbhayeSvasme
catvAro mA masharshArasya shishvastrayo rAjña AyavasasyajiSNoH
ratho vAM mitrAvaruNA dIrghA]psAH syUmagabhastiH sUro nAdyaut

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License