Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 127
Previous - Next

Click here to hide the links to concordance

HYMN 127


agniM hotAraM manye dAsvantaM vasuM sUnuM sahaso jAtavedasaM vipraM na jAtavedasam | ya UrdhvayA svadhvaro devo devAcyA kRpA
ghRtasya vibhrASTimanu vaSTi shociSAjuhvAnasya sarpiSaH
yajiSThaM tvA yajamAnA huvema jyeSThamaN^girasAM vipramanmabhirviprebhiH shukra manmabhiH | parijmAnamiva dyAM hotAraM carSaNInAm
shociSkeshaM vRSaNaM yamimA vishaH prAvantu jUtaye vishaH
sa hi purU cidojasA virukmatA dIdyAno bhavati druhantaraH parashurna druhantaraH | vILu cid yasya samRtau shruvad vaneva yat sthiram
niHSahamANo yamate nAyate dhanvAsahA nAyate
dRlHA cidasmA anu duryathA vide tejiSThAbhiraraNibhirdASTyavase.agnaye dASTyavase | pra yaH purUNi gAhate takSad vaneva shociSA
sthirA cidannA ni riNAtyojasA ni sthirANi cidojasA
tamasya pRkSamuparAsu dhImahi naktaM yaH sudarshataro divAtarAdaprAyuSe divAtarAt | AdasyAyurgrabhaNavad vILu sharma na sUnave
bhaktamabhaktamavo vyanto ajarA agnayo vyanto ajarAH
sa hi shardho na mArutaM tuviSvaNirapnasvatISUrvarAsviSTanirArtanAsviSTaniH | Adad dhavyAnyAdadiryajñasya keturarhaNA
adha smAsya harSato hRSIvato vishve juSanta panthAM naraH shubhe na panthAm
dvitA yadIM kIstAso abhidyavo namasyanta upavocanta bhRgavo mathnanto dAsA bhRgavaH | agnirIshe vasUnAM shuciryo dharNireSAm
priyAnapidhInrvaniSISTa medhira A vaniSISTa medhirah
vishvAsAM tvA vishAM patiM havAmahe sarvAsAM samAnandampatiM bhuje satyagirvAhasaM bhuje | atithiM mAnuSANAM piturna yasyAsayA
amI ca vishve amRtAsa A vayo havyAdeveSvA vayaH
tvamagne sahasA sahantamaH shuSmintamo jAyase devatAtaye rayirna devatAtaye | shuSmintamo hi te mado dyumnintama uta kratuH
adha smA te pari carantyajara shruSTIvAno nAjara
pra vo mahe sahasA sahasvata uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye | prati yadIM haviSmAn vishvAsu kSAsu joguve
agre rebho na jarata RSUNAM jUrNirhota RSUNAm
sa no nediSThaM dadRshAna A bharAgne devebhiH sacanAHsucetunA maho rAyAH sucetunA | mahi shaviSTha nas kRdhi saMcakSe bhuje asyai
mahi stotRbhyo maghavan suvIryaM mathIrugro na shavasA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License