Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 128
Previous - Next

Click here to hide the links to concordance

HYMN 128


ayaM jAyata manuSo dharImaNi hotA yajiSTha ushijAmanuvratamagniH svamanu vratam | vishvashruSTiH sakhIyate rayiriva shravasyate
adabdho hotA ni SadadiLas pade parivIta iLas pade
taM yajñasAdhamapi vAtayAmasy Rtasya pathA namasA haviSmatA devatAtA haviSmatA | sa na UrjAmupAbhRtyayA kRpA na jUryati
yaM mAtarishvA manave parAvato devaM bhAH parAvataH
evena sadyaH paryeti pArthivaM muhurgI reto vRSabhaH kanikradad dadhad retah kanikradat | shataM cakSANo akSabhirdevo vaneSu turvaNiH
sado dadhAna upareSu sAnuSvagniH pareSu sAnuSu
sa sukratuH purohito dame\ dame.agniryajñasyAdhvarasya cetati kratvA yajñasya cetati | kratvA vedhA iSUyate vishvA jAtAni paspashe
yato ghRtashrIratithirajAyata vahnirvedhA ajAyata
kratvA yadasya taviSISu pRñcate.agneraveNa marutAM na bhojyeSirAya na bhojyA | sa hi SmA dAnaminvati vasUnAM ca majmanA
sa nastrAsate duritAdabhihrutaH shaMsAdaghAdabhihrutaH
vishvo vihAyA aratirvasurdadhe haste dakSiNe taraNirnashishrathacchravasyayA na shishrathat | vishvasmA idiSudhyate devatrA havyamohiSe
vishvasmA it sukRte vAraM RNvatyagnirdvArA vy RNvati
sa mAnuSe vRjane shantamo hito.agniryajñeSu jenyo na vishpatiH priyo yajñeSu vishpatiH | sa havyA mAnuSANAmiLA kRtAni patyate
sa nastrAsate varuNasya dhUrtermahodevasya dhUrteH
agniM hotAramILate vasudhitiM priyaM cetiSThamaratiM nyerire havyavAhaM nyerire | vishvAyuM vishvavedasaM hotAraM yajataM kavim
devAso raNvamavase vasUyavo gIrbhIraNvaM vasUyavaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License