Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 129
Previous - Next

Click here to hide the links to concordance

HYMN 129


yaM tvaM rathamindra medhasAtaye.apAkA santamiSira praNayasi prAnavadya nayasi | sadyashcit tamabhiSTaye karo vashashca vAjinam
sAsmAkamanavadya tUtujAna vedhasAmimAM vAcaM na vedhasAm
sa shrudhi yaH smA pRtanAsu kAsu cid dakSAyya indra bharahUtaye nRbhirasi pratUrtaye nRbhiH | yaH shUraiH svaH sanitA yo viprairvAjaM tarutA
tamIshAnAsa iradhanta vAjinaM pRkSamatyaM na vAjinam
dasmo hi SmA vRSaNaM pinvasi tvacaM kaM cid yAvIrararuM shUra martyaM parivRNakSi martyam | indrota tubhyaM taddive tad rudrAya svayashase
mitrAya vocaM varuNAya saprathaH sumRLIkAya saprathaH
asmAkaM va indramushmasISTaye sakhAyaM vishvAyuM prAsahaM yujaM vAjeSu prAsahaM yujam | asmAkaMbrahmotye.avA pRtsuSu kAsu cit
nahi tvA shatru starate stRNoSi yaMvishvaM shatruM stRNoSi yam
ni SU namAtimatiM kayasya cit tejiSThAbhiraraNibhirnotibhirugrAbhirugrotibhiH | neSi No yathA purAnenAH shUra manyase
vishvAni pUrorapa parSi vahnirAsA vahnirno acha
pra tad voceyaM bhavyAyendave havyo na ya iSavAn manma rejati rakSohA manma rejati | svayaM so asmadA nido vadhairajeta durmatim
ava sravedaghashaMso.avataramava kSudramiva sravet
vanema tad dhotrayA citantyA vanema rayiM rayivaH suvIryaM raNvaM santaM suvIryam | durmanmAnaM sumantubhiremiSA pRcImahi
A satyAbhirindraM dyumnahUtibhiryajatraM dyumnahUtibhiH
pra\-prA vo asme svayashobhirUtI parivarga indro durmatInAM darIman durmatInAm | svayaM sA riSayadhyai yA na upeSe atraiH
hatemasan na vakSati kSiptA jUrNirna vakSati
tvaM na indra rAyA parINasA yAhi patha"nanehasA puro yAhyarakSasA | sacasva naH parAka A sacasvAstamIka A
pAhi no dUrAdArAdabhiSTibhiH sadA pAhyabhiSTibhiH
tvaM na indra rAyA tarUSasograM cit tvA mahimA sakSadavase mahe mitraM nAvase | ojiSTha trAtaravitA rathaM kaM cidamartya
anyamasmad ririSeH kaM cidadrivo ririkSantaM cidadrivaH
pAhi na indra suSTuta sridho.avayAtA sadamid durmatInAndevaH san durmatInAm | hantA pApasya rakSasastrAtA viprasya mAvataH
adhA hi tvA janitA jIjanad vaso rakSohaNaM tvA jIjanad vaso

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License