Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 130
Previous - Next

Click here to hide the links to concordance

HYMN 130


endra yAhyupa naH parAvato nAyamachA vidathAnIva satpatirastaM rAjeva satpatiH | havAmahe tvA vayaM prayasvantaH sute sacA
putrAso na pitaraM vAjasAtaye maMhiSThaM vAjasAtaye
pibA somamindra suvAnamadribhiH koshena siktamavataM navaMsagastAtRSANo na vaMsagaH | madAya haryataya te tuviSTamAya dhAyase
A tvA yachantu harito na sUryamahAvishveva sUryam
avindad divo nihitaM guhA nidhiM verna garbhaM parivItamashmanyanante antarashmani | vrajaM vajri": gavAmiva siSAsannaN^girastamaH
apAvRNodiSa indraH parIvRtA dvAra iSaH parIvRtAH
dAdRhANo vajramindro gabhastyoH kSadmeva tigmamasanAyasaM shyadahihatyAya saM shyat | saMvivyAna ojasA shavobhirindra majmanA
taSTeva vRkSaM vanino ni vRshcasi parashveva ni vRshcasi
tvaM vRthA nadya indra sartave.achA samudramasRjo rathAniva vAjayato rathAniva | ita UtIrayuñjata samAnamarthamakSitam
dhenUriva manave vishvadohaso janAya vishvadohasaH
imAM te vAcaM vasUyanta Ayavo rathaM na dhIraH svapAatakSiSuH sumnAya tvAmatakSiSuH | shumbhanto jenyaM yathA vAjeSu vipra vAjinam
atyamiva shavase sAtaye dhanA vishvA dhanAni sAtaye
bhinat puro navatimindra pUrave divodAsAya mahi dAshuSe nRto vajreNa dAshuSe nRto | atithigvAya shambaraM girerugroavAbharat
maho dhanAni dayamAna ojasA vishvA dhanAnyojasA
indraH samatsu yajamAnamAryaM prAvad vishveSu shatamUtirAjiSu svarmILheSvAjiSu | manave shAsadavratAn tvacaM kRSNAmarandhayat
dakSan na vishvaM tatRSANamoSatinyarshasAnamoSati
sUrashcakraM pra vRhajjAta ojasA prapitve vAcamaruNo muSAyatIshAna A muSAyati | ushanA yat parAvato.ajagannUtaye kave
sumnAni vishvA manuSeva turvaNirahA vishvevaturvaNiH
sa no navyebhirvRSakarmannukthaiH purAM dartaH pAyubhiHpAhi shagmaiH
divodAsebhirindra stavAno vAvRdhIthA ahobhiriva dyauH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License