Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 131
Previous - Next

Click here to hide the links to concordance

HYMN 131


indrAya hi dyaurasuro anamnatendrAya mahI pRthivI varImabhirdyumnasAtA varImabhiH | indraM vishve sajoSaso devAso dadhire puraH
indrAya vishvA savanAni mAnuSA rAtAni santu mAnuSA
vishveSu hi tvA savaneSu tuñjate samAnamekaM vRSamaNyavaH pRthak svaH saniSyavaH pRthak | taM tvA nAvaM na parSaNiM shUSasya dhuri dhImahi
indraM na yajñaishcitayanta Ayava stomebhirindramAyavaH
vi tvA tatasre mithunA avasyavo vrajasya sAtA gavyasya niHsRjaH sakSanta indra niHsRjaH | yad gavyantA dvA janA svaryantA samUhasi
AviS karikrad vRSaNaM sacAbhuvaM vajramindra sacAbhuvam
viduS Te asya vIryasya pUravaH puro yadindra shAradIravAtiraH sAsahAno avAtiraH | shAsastamindra martyamayajyuM shavasas pate
mahImamuSNAH pRthivImimA apo mandasAna imA apaH
Adit te asya vIryasya carkiran madeSu vRSannushijo yadAvitha sakhIyato yadAvitha | cakartha kAramebhyaH pRtanAsu pravantava
te anyAm\-anyAM nadyaM saniSNata shravasyantaH saniSNata
uto no asyA uSaso juSeta hyarkasya bodhi haviSo havImabhiH svarSAtA havImabhiH | yadindra hantave mRdho vRSA vajriñciketasi
A me asya vedhaso navIyaso manma shrudhi navIyasaH
tvaM tamindra vAvRdhAno asmayuramitrayantaM tuvijAta martyaM vajreNa shUra martyam | jahi yo no aghAyati shRNuSva sushravastamaH
riSTaM na yAmannapa bhUtu durmatirvishvApa bhUtu durmatiH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License