Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 132
Previous - Next

Click here to hide the links to concordance

HYMN 132


tvayA vayaM maghavan pUrvye dhana indratvotAH sAsahyAma pRtanyato vanuyAma vanuSyataH | nediSThe asminnahanyadhi vocA nu sunvate
asmin yajñe vi cayemA bhare kRtaM vAjayanto bhare kRtam
svarjeSe bhara Aprasya vakmanyuSarbudhaH svasminnañjasikrANasya svasminnañjasi | ahannindro yathA vide shIrSNA\-shIrSNopavAcyaH
asmatrA te sadhryak santu rAtayo bhadrA bhadrasya rAtayaH
tat tu prayaH pratnathA te shushukvanaM yasmin yajñe vAramakRNvata kSayaM Rtasya vArasi kSayam | vi tad voceradha dvitAntaH pashyanti rashmibhiH
sa ghA vide anvindro gaveSaNo bandhukSidbhyo gaveSaNaH
nU itthA te pUrvathA ca pravAcyaM yadaN^girobhyo.avRNorapa vrajamindra shikSannapa vrajam | aibhyaH samAnyA dishAsmabhyaM jeSi yotsi ca
sunvadbhyo randhayA kaM cidavrataM hRNAyantaM cidavratam
saM yajjanAn kratubhiH shUra IkSayad dhane hite taruSanta shravasyavaH pra yakSanta shravasyavaH | tasmA AyuH prajAvadid bAdhe arcantyojasA
indra okyaM didhiSanta dhItayo devAnachA na dhItayaH
yuvaM tamindrAparvatA puroyudhA yo naH pRtanyAdapa taM\-tamid dhataM vajre?a taM\-tamid dhatam | dUre cattAya chantsad gahanaM yadinakSat
asmAkaM shatrUn pari shUra vishvato darmA darSISTa vishvataH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License