Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 133
Previous - Next

Click here to hide the links to concordance

HYMN 133


ubhe punAmi rodasI Rtena druho dahAmi saM mahIranindrAH
abhivlagya yatra hatA amitrA vailasthAnaM pari tRLhA asheran
abhivlagyA cidadrivaH shIrSA yAtumatInAm
chindhi vaTUriNA padA mahAvaTUriNA padA
avAsAM maghavañ jahi shardho yAtumatInAm
vailasthAnake armake mahAvailasthe armake
yAsAM tisraH pañcAshato.abhivlaN^gairapAvapaH
tat sute manAyati takat su te manAyati
pishaN^gabhRSTimambhRNaM pishAcimindra saM mRNa
sarvaMrakSo ni barhaya
avarmaha indra dAdRhi shrudhI naH shushoca hi dyauH kSAna bhISAnadrivo ghRNAn na bhISAnadrivaH | shuSmintamo hi shuSmibhirvadhairugrebhirIyase
apUruSaghno apratIta shUra satvabhistrisaptaiH shUra satvabhiH
vanoti hi sunvan kSayaM parINasaH sunvAno hi SmA yajatyava dviSo devAnAmava dviSaH | sunvAna it siSAsati sahasrA vAjyavRtaH
sunvAnAyendro dadAtyAbhuvaM rayiM dadAtyAbhuvam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License