Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 134
Previous - Next

Click here to hide the links to concordance

HYMN 134


A tvA juvo rArahANA abhi prayo vAyo vahantviha pUrvapItaye somasya pUrvapItaye | UrdhvA te anu sUnRtA manastiSThatu jAnatI
niyutvatA rathenA yAhi dAvane vAyo makhasya dAvane
mandantu tvA mandino vAyavindavo.asmat krANAsaH sukRtA abhidyavo gobhiH krANA abhidyavaH | yad dha krANA] iradhyai dakSaM sacanta UtayaH
sadhrIcInA niyuto dAvane dhiya upa bruvata IM dhiyaH
vAyuryuN^kte rohitA vAyuraruNA vAyU rathe ajirA dhuri voLhave vahiSThA dhuri voLhave | pra bodhayA purandhiMjAra A sasatImiva
pra cakSaya rodasI vAsayoSasaH shravase vAsayoSasaH
tubhyamuSAsaH shucayaH parAvati bhadrA vastrA tanvate daMsu rashmiSu citrA navyeSu rashmiSu | tubhyaM dhenuH sabardughA vishvA vasUni dohate
ajanayo maruto vakSaNAbhyodiva A vakSaNAbhyaH
tubhyaM shukrAsaH shucayasturaNyavo madeSUgrA iSaNantabhurvaNyapAmiSanta bhurvaNi | tvAM tsArI dasamAno bhagamITTe takvavIye
tvAM vishvasmAd bhuvanAt pAsi dharmaNAsuryAt pAsi dharmaNa
tvaM no vAyaveSAmapUrvyaH somAnAM prathamaH pItimarhasi sutAnAM pItimarhasi | uto vihutmatInAM vishAM vavarjuSINAm
vishvA it te dhenavo duhra AshiraM ghRtaM duhrata Ashiram

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License