Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 136
Previous - Next

Click here to hide the links to concordance

HYMN 136


pra su jyeSThaM nicirAbhyAM bRhan namo havyaM matiM bharatA mRLayadbhyAM svAdiSThaM mRLayadbhyAm | tA samrAjAghRtAsutI yajñe\-yajña upastutA
athainoH kSatraM na kutashcanAdhRSe devatvaM nU cidAdhRSe
adrashi gAtururave varIyasI panthA Rtasya samayaMsta rashmibhishcakSurbhagasya rashmibhiH | dyukSaM mitrasya sAdanamaryamNo varuNasya ca
athA dadhAte bRhaduktyhaM vayaupastutyaM bRhad vayaH
jyotiSmatImaditiM dhArayatkSitiM svarvatImA sacete dive\-dive jAgRvAMsA dive\-dive | jyotiSmat kSatramAshAte AdityA dAnunas patI
mitrastayorvaruNo yAtayajjano.aryamA yAtayajjanaH
ayaM mitrAya varuNAya shantamaH somo bhUtvavapAneSvAbhago devo deveSvAbhagaH | taM devAso juSerata vishve adya sajoSasaH
tathA rAjAnA karatho yadimaha RtAvAnA yadImahe
yo mitrAya varuNAyAvidhajjano.anarvANaM taM pari pAtoaMhaso dAshvAMsaM martamaMhasaH | tamaryamAbhi rakSaty RjUyantamanu vratam
ukthairya enoH paribhUSati vrataM stomairAbhUSati vratam
namo dive bRhate rodasIbhyAM mitrAya vocaM varuNAya mILhuSe sumRLIkAya mILhuSe | indramagnimupa stuhi dyukSamaryamaNaM bhagam
jyog jIvantaH prajayA sacemahi somasyotI sacemahi
UtI devAnAM vayamindravanto maMsImahi svayashaso marudbhiH
agnirmitro varuNaH sharma yaMsan tadashyAma maghavAno vayaM ca

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License