Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 140
Previous - Next

Click here to hide the links to concordance

HYMN 140


vediSade priyadhAmAya sudyute dhAsim iva pra bharA yonim agnaye |
vastreNeva vAsayA manmanA shuciM jyotIrathaM shukravarNaM tamohanam ||
abhi dvijanmA trivRdannaM Rjyate saMvatsare vAvRdhe jagdhamI punaH
anyasyAsA jihvaya jenyo vRSA nyanyena vaninomRSTa varaNaH
kRSNaprutau vevije asya sakSitA ubhA tarete abhi matarA shishum
prAcajihvaM dhvasayantaM tRSucyutamA sAcyaM kupayaM vardhanaM pituH
mumukSvo manave manavasyate raghudruvaH kRSNasItAsa U juvaH
asamanA ajirAso raghuSyado vAtajUtA upa yujyanta AshavaH
Adasya te dhvasayanto vRtherate kRSNamabhvaM mahi varpaHkarikrataH
yat sIM mahImavaniM prAbhi marmRshadabhishvasan stanayanneti nAnadat
bhUSan na yo.adhi babhrUSu namnate vRSeva patnIrabhyeti roruvat
ojAyamAnastanvashca shumbhate bhImo na shRngAdavidhava durgRbhiH
sa saMstiro viSTiraH saM gRbhayati jananneva jAnatIrnitya A shaye
punarvardhante api yanti devyamanyad varpaH pitroH kRNvate sacA
tamagruvaH keshinIH saM hi rebhira UrdhvAstasthurmamruSIH prAyave punaH
tAsAM jarAM pramuñcanneti nAnadadasuM paraM janayañ jIvamastRtam
adhIvasaM pari matu rihannaha tuvigrebhiH satvabhiryAti vi jrayaH
vayo dadhat padvate rerihat sadAnu shyenI sacatevartanIraha
asmAkamagne maghavatsu dIdihyadha shvasIvAn vRSabho damUnAH
avAsyA shishumatIradIdervarmeva yutsu parijarbhurANaH
idamagne sudhitaM durdhitAdadhi priyAdu cin manmanaH preyo astu te
yat te shukraM tanvo rocate shuci tenAsmabhyaMvanase ratnamA tvam
rathAya nAvamuta no gRhAya nityAritrAM padvatIM rAsyagne
asmAkaM vIrAnuta no maghono janAMshca yA] pArayAccharma yA ca
abhI no agna ukthamijjuguryA dyAvAkSAmA sindhavashca svagUrtAH
gavyaM yavyaM yanto dIrghAheSaM varamaruNyo varanta

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License