Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 152
Previous - Next

Click here to hide the links to concordance

HYMN 152


yuvaM vastraNi puvasA vasAthe yuvorachidrA mantavo ha sargAH
avAtiratamanRtAni vishva Rtena mitrAvaruNA sacethe
etaccana tvo vi ciketadeSAM satyo mantraH kavishasta RghAvAn
trirashriM hanti caturashrirugro devanido ha prathamAajUryan
apAdeti prathamA padvatInAM kastad vAM mitrAvaruNA ciketa
garbho bhAraM bharatyA cidasya RtaM pipartyanRtaM ni tArIt
prayantamit pari jAraM kanInAM pashyAmasi nopanipadyamAnam
anavapRgNA vitatA vasAnaM priyaM mitrasya varuNasya dhAma
anashvo jAto anabhIshurarvA kanikradat patayadUrdhvasAnuH
acittaM brahma jujuSuryuvAnaH pra mitre dhAma varuNegRNantaH
A dhenavo mAmateyamavantIrbrahmapriyaM pIpayan sasminnUdhan
pitvo bhikSeta vayunAni vidvAnAsAvivAsannaditimuruSyet
A vAM mitrAvaruNA havyajuSTiM namasA devAvavasA vavRtyAm
asmAkaM brahma pRtanAsu sahyA asmAkaM vRSTirdivyAsupArA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License