Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 154
Previous - Next

Click here to hide the links to concordance

HYMN 154


viSNornu kaM vIryANi pra vocaM yaH pArthivAni vimamerajAMsi
yo askabhAyaduttaraM sadhasthaM vicakramANastredhorugAyaH
pra tad viSNu stavate vIryeNa mRgo na bhImaH kucaro giriSThAH
yasyoruSu triSu vikramaNeSvadhikSiyanti bhuvanAni vishvA
pra viSNave shUSametu manma girikSita urugAyAya vRSNe
ya idaM dIrghaM prayataM sadhasthameko vimame tribhirit padebhiH
yasya trI pUrNA madhunA padAnyakSIyamANA svadhayAmadanti
ya u tridhAtu pRtivImuta dyAmeko dAdhAra bhuvanAni vishvA
tadasya priyamabhi pAtho ashyAM naro yatra devayavo madanti
urukramasya sa hi bandhuritthA viSNoH pade parame madhva utsaH
tA vaM vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH
atrAha tadurugAyasya vRSNaH paramaM padamava bhAti bhUri

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License