Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 162
Previous - Next

Click here to hide the links to concordance

HYMN 162


mA no mitro varuNo aryamAyurindra RbhukSA marutaH parikhyan
yad vAjino devajatasya sapteH pravakSyAmo vidathe vIryANi
yan nirNijA rekNasA prAvRtasya ratiM gRbhItAM mukhato nayanti
supranajo memyad vishvarUpa indrApUSNoH priyamapyeti pAthaH
eSa chAgaH puro ashvena vAjinA pUSNo bhAgo nIyate vishvadevyaH
abhipriyaM yat puroLAshamarvatA tvaSTedenaM saushravasAya jinvati
yad dhaviSyaM Rtusho devayAnaM trirmAnuSAH paryashvaM nayanti
atrA pUSNaH prathamo bhAga eti yajñaM devebhyaH prativedayannajaH
hotAdhvaryurAvayA agnimindho grAvagrAbha uta shaMstA suvipraH
tena yajñena svaraMkRtena sviSTena vakSaNA ApRNadhvam
yUpavraskA uta ye yUpavAhAshcaSAlaM ye ashvayUpAya takSati
ye cArvate pacanaM sambharantyuto teSAmabhigUrtirna invatu
upa prAgAt suman me.adhAyi manma devAnAmAshA upa vItapRSThaH
anvenaM viprA RSayo madanti devAnAM puSTe cakRmA subandhum
yad vAjino dAma sundAnamarvato yA shIrSaNyA rashanArajjurasya
yad vA ghAsya prabhRtamAsye tRNaM sarvA tA te api deveSvastu
yadashvasya kraviSo makSikAsha yad vA svarau svadhitau riptamasti
yad dhastayoH shamituryan nakheSu sarvA tA te api deveSvastu
yadUvadhyamudarasyApavAti ya Amasya kraviSo gandho asti
sukRtA tacchamitAraH kRNvantUta medhaM shRtapAkaM pacantu
yat te gAtrAdagninA pacyamAnAdabhi shUlaM nihatasyAvadhAvati
mA tad bhUmyAmA shriSan mA tRNeSu devebhyastadushadbhyo rAtamastu
ye vAjinaM paripashyanti pakvaM ya ImAhuH surabhirnirhareti
ye cArvato mAMsabhikSAmupAsata uto teSAmabhigUrtirna invatu
yan nIkSaNaM mAMspacanyA ukhAyA yA pAtrANi yUSNaAsecanAni
USmaNyApidhAnA carUNAmaN^kAH sUnAHpari bhUSantyashvam
nikramaNaM niSadanaM vivartanaM yacca paDbIshamarvataH
yacca papau yacca ghAsiM jaghAsa sarvA tA te api deveSvastu
mA tvAgnirdhvanayId dhUmagandhirmokhA bhrAjantyabhi vikta jaghriH
iSTaM vItamabhigUrtaM vaSaTkRtaM taM devAsaH prati gRbhNantyashvam
yadashvAya vAsa upastRNantyadhIvAsaM yA hiraNyAnyasmai
sandAnamarvantaM paDbIshaM priyA deveSvA yAmayanti
yat te sAde mahasA shUkRtasya pArSNyA vA kashayA vA tutoda
sruceva tA haviSo adhvareSu sarvA tA te brahmaNAsUdayAmi
catustriMshad vAjino devabandhorvaN^krIrashvasya svadhitiHsameti
achidrA gAtrA vayunA kRNota paruS\-paruranughuSya vi shasta
ekastvaSturashvasyA vishastA dvA yantArA bhavatastathaRtuH
yA te gAtrANAM RtuthA kRNomi tA\-tA piNDanAM pra juhomyagnau
mA tvA tapat priya AtmApiyantaM mA svadhitistanva A tiSThipat te
mA te gRdhnuravishastAtihAya chidrA gAtraNyasinA mithU kaH
na vA u etan mriyase na riSyasi devAnideSi pathibhiH sugebhiH
harI te yuñjA pRSatI abhUtAmupAsthAd vAjI dhuri rAsabhasya
sugavyaM no vAjI svashvyaM puMsaH putrAnuta vishvApuSaM rayim
anAgAstvaM no aditiH kRNotu kSatraM no ashvo vanatAM haviSmAn

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License