Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 165
Previous - Next

Click here to hide the links to concordance

HYMN 165


kayA shubhA savayasaH sanILAH samAnyA marutaH saM mimikSuH
kayA matI kuta etAsa ete.arcanti shuSmaM vRSaNo vasUyA
kasya brahmANi jujuSuryuvAnaH ko adhvare maruta A vavarta
shyenAniva dhrajato antarikSe kena mahA manasA rIramAma
kutastvamindra mAhinaH sanneko yAsi satpate kiM ta itthA
saM pRchase samarANaH shubhAnairvocestan no harivo yatte asme
brahmANi me matayaH shaM sutAsaH shuSma iyarti prabhRto me adriH
A shAsate prati haryantyukthemA harI vahatastA no acha
ato vayamantamebhiryujAnAH svakSatrebhistanvaH shumbhamAnAH
mahobhiretAnupa yujmahe nvindra svadhAmanu hi no babhUtha
kva syA vo marutaH svadhAsId yan mAmekaM samadhattAhihatye
ahaM hyUgrastaviSastuviSmAn vishvasya shatroranamaM vadhasnaiH
bhUri cakartha yujyebhirasme samAnebhirvRSabha pauMsyebhiH
bhUrINi hi kRNavAmA shaviSThendra kratvA maruto yadvashAma
vadhIM vRtraM maruta indriyeNa svena bhAmena taviSo babhUvAn
ahametA manave vishvashcandrAH sugA apashcakara vajrabAhuH
anuttamA te maghavan nakirnu na tvAvAnasti devatA vidAnaH
na jAyamAno nashate na jAto yAni kariSyA kRNuhipravRddha
ekasya cin me vibhvastvojo yA nu dadhRSvAn kRNavai manISA
ahaM hyUgro maruto vidAno yAni cyavamindra idIsha eSAm
amandan mA maruta stomo atra yan me naraH shrutyaM brahma cakra
indrAya vRSNe sumakhAya mahyaM sakhye sakhAyastanvetanUbhiH
evedete prati mA rocamAnA anedyaH shrava eSo dadhAnAH
saMcakSyA marutashcandravarNA achAnta me chadayAthA canUnam
ko nvatra maruto mAmahe vaH pra yAtana sakhInrachA sakhAyaH
manmAni citrA apivAtayanta eSAM bhUta navedA ma RtAnAm
A yad duvasyAd duvase na kArurasmAñcakre mAnyasya medhA
o Su vartta maruto vipramachemA brahmANi jaritA voarcat
eSa va stomo maruta iyaM gIrmAndAryasya mAnyasya karoH
eSA yAsISTa tanve vayAM vidyAmeSaM vRjanaM jIradAnum

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License