Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 166
Previous - Next

Click here to hide the links to concordance

HYMN 166


tan nu vocAma rabhasAya janmane pUrvaM mahitvaM vRSabhasyaketave
aidheva yAman marutastuviSvaNo yudheva shakrAstaviSANi kartana
nityaM na sUnuM madhu bibhrata upa krILanti krILA vidatheSu ghRSvayaH
nakSanti rudrA avasA namasvinaM na mardhanti svatavaso haviSkRtam
yasmA UmAso amRtA arAsata rAyas poSaM ca haviSA dadAshuSe
ukSantyasmai maruto hitA iva purU rajAMsi payasA mayobhuvaH
A ye rajAMsi taviSIbhiravyata pra va evAsaH svayatAsoadhrajan
bhayante vishvA bhuvanAni harmyA citro vo yAmaHprayatAsv RSTiSu
yat tveSayAmA nadayanta parvatAn divo vA pRSThaM naryAacucyavuH
vishvo vo ajman bhayate vanaspatI rathIyantIvapra jihIta oSadhiH
yUyaM na ugrA marutaH sucetunAriSTagrAmAH sumatiM pipartana
yatrA vo didyud radati krivirdatI riNAti pashvaH sudhiteva barhaNA
pra skambhadeSNA anavabhrarAdhaso.alAtRNAso vidatheSu suSTutAH
arcantyarkaM madirasya pItaye vidurvIrasya prathamAni pauMsyA
shatabhujibhistamabhihruteraghAt pUrbhI rakSatA maruto yamAvata
janaM yamugrAstavaso virapshinaH pAthanA shaMsAt tanayasya puSTiSu
vishvAni bhadrA maruto ratheSu vo mithaspRdhyeva taviSANyAhitA
aMseSvA vaH prapatheSu khAdayo.akSo vashcakrA samayA vi vAvRte
bhUrINi bhadrA naryeSu bAhuSu vakSassu rukmA rabhasAso añjayaH
aMseSvetAH paviSu kSurA adhi vayo na pakSAn vyanu shriyo dhire
mahAnto mahnA vibhvo vibhUtayo dUredRsho ye divyA iva stRbhiH
mandrAH sujihvAH svaritAra AsabhiH sammishlA indre marutaH pariSTubhaH
tad vaH sujAtA maruto mahitvanaM dIrghaM vo dAtramaditeriva vratam
indrashcana tyajasA vi hruNAti tajjanAya yasmai sukRte arAdhvam
tad vo jAmitvaM marutaH pare yuge purU yacchaMsamamRtAsaAvata
ayA dhiyA manave shruSTimAvyA sAkaM naro daMsanairA cikitrire
yena dIrghaM marutaH shUshavAma yuSmAkena parINasA turAsaH
A yat tatanan vRjane janAsa ebhiryajñebhistadabhISTimashyAm
eSa va stomo ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License