Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 167
Previous - Next

Click here to hide the links to concordance

HYMN 167


sahasraM ta indrotayo naH sahasramiSo harivo gUrtatamAH
sahasraM rAyo mAdayadhyai sahasriNa upa no yantu vAjAH
A no.avobhirmaruto yAntvachA jyeSThebhirvA bRhaddivaiHsumAyAH
adha yadeSAM niyutaH paramAH samudrasya ciddhanayanta pAre
mimyakSa yeSu sudhitA ghRtAcI hiraNyanirNiguparA na RSTiH
guhA carantI manuSo na yoSA sabhAvatI vidathyeva saM vAk
parA shubhrA ayAso yavyA sAdhAraNyeva maruto mimikSuH
na rodasI apa nudanta ghorA juSanta vRdhaM sakhyAya devAH
joSad yadImasuryA sacadhyai viSitastukA rodasI nRmaNAH
A sUryeva vidhato rathaM gAt tveSapratIkA nabhaso netyA
AsthApayanta yuvatiM yuvAnaH shubhe nimiSlAM vidatheSupajrAm
arko yad vo maruto haviSmAn gAyad gAthaM sutasomo duvasyan
prataM vivakmi vakmyo ya eSAM marutAM mahimA satyo asti
sacA yadIM vRSamaNA ahaMyu sthirA cijjanIrvahate subhAgAH
pAnti mitrAvaruNAvavadyAccayata Imaryamo aprashastAn
uta cyavante acyutA dhruvANi vAvRdha IM maruto dAtivAraH
nahI nu vo maruto antyasme ArAttAccicchavaso antamApuH
te dhRSNunA shavasA shUshuvAMso.arNo na dveSo dhRSatA pari SThuH
vayamadyendrasya preSThA vayaM shvo vocemahi samarye
vayaM purA mahi ca no anu dyUn tan na RbhukSA narAmanu SyAt
eSa va stomo ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License