Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 169
Previous - Next

Click here to hide the links to concordance

HYMN 169


mahashcit tvamindra yata etAn mahashcidasi tyajaso varUtA
sa no vedho marutAM cikitvAn sumnA vanuSva tava hi preSThA
ayujran ta indra vishvakRSTIrvidAnAso niSSidho martyatrA
marutAM pRtsutirhAsamAnA svarmILhasya pradhanasya sAtau
amyak sA ta indra RSTirasme sanemyabhvaM maruto junanti
agnishcid dhi SmAtase shushukvAnApo na dvIpaM dadhatiprayAMsi
tvaM tU na indra taM rayiM dA ojiSThayA dakSiNayeva rAtim
stutashca yAste cakananta vAyo stanaM na madhvaHpIpayanta vAjaiH
tve rAya indra toshatamAH praNetAraH kasya cid RtAyoH
te Su No maruto mRLayantu ye smA purA gAtUyantIva devAH
prati pra yAhIndra mILhuSo nR^In mahaH pArthive sadane yatasva
adha yadeSAM pRthubudhnAsa etAstIrthe nAryaH pauMsyAni tasthuH
prati ghorANAmetAnAmayAsAM marutAM shRNva AyatAmupabdiH
ye martyaM pRtanAyantamUmairRNAvAnaM na patayanta sargaiH
tvaM mAnebhya indra vishvajanyA radA marudbhiH shurudho goagrAH
stavAnebhi stavase deva devairvidyAmeSaM vRjanaM jIradAnum

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License