Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 173
Previous - Next

Click here to hide the links to concordance

HYMN 173


gAyat sAma nabhanyaM yathA verarcAma tad vAvRdhAnaM svarvat
gAvo dhenavo barhiSyadabdhA A yat sadmAnaM divyaM vivAsAn
arcad vRSA vRSabhiH sveduhavyairmRgo nAshno ati yajjuguryAt
pra mandayurmanAM gUrta hotA bharate maryo mithunA yajatraH
nakSad dhotA pari sadma mitA yan bharad garbhamA sharadaH pRthivyAH
krandadashvo nayamAno ruvad gaurantardUto na rodasI carad vAk
tA karmASatarAsmai pra cyautnAni devayanto bharante
jujoSadindro dasmavarcA nAsatyeva sugmyo ratheSThAH
tamu STuhIndraM yo ha satvA yaH shUro maghavA yo ratheSThAH
pratIcashcid yodhIyAn vRSaNvAn vavavruSashcit tamaso vihantA
pra yaditthA mahinA nRbhyo astyaraM rodasI kakSye nAsmai
saM vivya indro vRjanaM na bhUmA bharti svadhAvAnopashamiva dyAm
samatsu tvA shUra satAmurANaM prapathintamaM paritaMsayadhyai
sajoSasa indraM made kSoNIH sUriM cid ye anumadanti vAjaiH
evA hi te shaM savanA samudra Apo yat ta Asu madanti devIH
vishvA te anu joSyA bhUd gauH sUrIMshcid yadi dhiSA veSi janAn
asAma yathA suSakhAya ena svabhiSTayo narAM na shaMsaiH
asad yathA na indro vandaneSThAsturo na karma nayamAna ukthA
viSpardhaso narAM na shaMsairasmAkAsadindro vajrahastaH
mitrAyuvo na pUrpatiM sushiSTau madhyAyuva upa shikSanti yajñaiH
yajño hi SmendraM kashcid Rndhañ juhurANashcin manasApariyan
tIrthe nAchA tAtRSANamoko dIrgho na sidhramA kRNotyadhvA
mo SU Na indrAtra pRtsu devairasti hi SmA te shuSminnavayAH
mahashcid yasya mILhuSo yavyA haviSmato marutovandate gIH
eSa stoma indra tubhyamasme etena gAtuM harivo vido naH
A no vavRtyAH suvitAya deva vidyAmeSaM v. j.

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License