Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 174
Previous - Next

Click here to hide the links to concordance

HYMN 174


tvaM rAjendra ye ca devA rakSA nR^In pAhyasura tvamasmAn
tvaM satpatirmaghavA nastarutrastvaM satyo vasavAnaH sahodAH
dano visha indra mRdhravAcaH sapta yat puraH sharma shAradIrdart
RNorapo anavadyArNA yUne vRtraM purukutsAya randhIH
ajA vRta indra shUrapatnIrdyAM ca yebhiH puruhUta nUnam
rakSo agnimashuSaM tUrvayANaM siMho na dame apAMsi vastoH
sheSan nu ta indra sasmin yonau prashastaye pavIravasya mahnA
sRjadarNAMsyava yad yudhA gAstiSThad dharI dhRSatA mRSTa vAjAn
vaha kutsamindra yasmiñcAkan syUmanyU RjrA vAtasyAshvA
pra sUrashcakraM vRhatAdabhIke.abhi spRdho yAsiSadvajrabAhuH
jaghanvAnindra mitrerUñcodapravRddho harivo adAshUn
praye pashyannaryamaNaM sacAyostvayA shUrtA vahamAnA apatyam
rapat kavirindrArkasAtau kSAM dAsAyopabarhaNIM kaH
karat tisro maghavA dAnucitrA ni duryoNe kuyavAcaM mRdhishret
sanA tA ta indra navyA AguH saho nabho.aviraNAya pUrvIH
bhinat puro na bhido adevIrnanamo vadharadevasya pIyoH
tvaM dhunirindra dhunimatIrRNorapaH sIrA na sravantIH
pra yat samudramati shUra parSi pArayA turvashaM yaduM svasti
tvamasmAkamindra vishvadha sya avRkatamo narAM nRpAtA
sa no vishvAsAM spRdhAM sahodA vi...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License