Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 186
Previous - Next

Click here to hide the links to concordance

HYMN 186


A na iLabhirvidathe sushasti vishvAnaraH savitA deva etu
api yathA yuvAno matsathA no vishvaM jagadabhipitve manISA
A no vishva AskrA gamantu devA mitro aryamA varuNaH sajoSAH
bhuvan yathA no vishve vRdhAsaH karan suSAhA vithuraM na shavaH
preSThaM vo atithiM gRNISe.agniM shastibhisturvaNiH sajoSAH
asad yathA no varuNaH sukIrtiriSashca parSadarigUrtaH sUriH
upa va eSe namasA jigISoSAsAnaktA sudugheva dhenuH
samAne ahan vimimAno arkaM viSurUpe payasi sasminnUdhan
uta no.ahirbudhnyo mayas kaH shishuM na pipyuSIva veti sindhuH
yena napAtamapAM junAma manojuvo vRSaNo yaM vahanti
uta na IM tvaSTA gantvachA smat sUribhirabhipitve sajoSAH
A vRtrahendrashcarSaNiprAstuviSTamo narAM naiha gamyAH
uta na IM matayo.ashvayogaH shishuM na gAvastaruNaM rihanti
tamIM giro janayo na patnIH surabhiSTamaM narAMnasanta
uta na IM maruto vRddhasenAH smad rodasI samanasaH sadantu
pRSadashvAso.avanayaH na rathA rishAdaso mitrayujo na devAH
pra nu yadeSAM mahinA cikitre pra yuñjate prayujaste suvRkti
adha yadeSAM sudine na sharurvishvameriNaM pruSAyanta senaH
pro ashvinAvavase kRNudhvaM pra pUSaNaM svatavaso hi santi
adveSo viSNurvAta RbhukSA achA sumnAya vavRtIyadevAn
iyaM sA vo asme dIdhitiryajatrA apiprANI ca sadanI ca bhUyaH
ni yA deveSu yatate vasUyurvi...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License