Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 190
Previous - Next

Click here to hide the links to concordance

HYMN 190


anarvANaM vRSabhaM mandrajihvaM bRhaspatiM vardhayA navyamarkaiH
gAthAnyaH suruco yasya devA AshRNvanti navamAnasya martAH
taM RtviyA upa vAcaH sacante sargo na yo devayatAmasarji
bRhaspatiH sa hyañjo varAMsi vibhvAbhavat saM Rte mAtarishvA
upastutiM namasa udyatiM ca shlokaM yaMsat saviteva pra bAhU
asya kratvAhanyo yo asti mRgo na bhImo arakSasastuviSmAn
asya shloko divIyate pRthivyAmatyo na yaMsad yakSabhRd vicetAH
mRgANAM na hetayo yanti cemA bRhaspaterahimAyAnabhi dyUn
ye tvA devosrikaM manyamAnAH pApA bhadramupajIvanti pajrAH
na dUDhye anu dadAsi vAmaM bRhaspate cayasa it piyArum
supraituH sUyavaso na panthA durniyantuH pariprIto na mitraH
anarvANo abhi ye cakSate no.apIvRtA aporNuvanto asthuH
saM yaM stubho.avanayo na yanti samudraM na sravato rodhacakrAH
sa vidvAnubhayaM caSTe antarbRhaspatistara Apashca gRdhraH
evA mahastuvijAtastuviSmAn bRhaspatirvRSabho dhAyi devaH
sa na stuto vIravad dhAtu gomad vi...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License