Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 191
Previous - Next

Click here to hide the links to concordance

HYMN 191


kaN^kato na kaN^kato.atho satInakaN^kataH
dvAviti pluSI iti nyadRSTa alipsata
adRSTAn hantyAyatyatho hanti parAyatI
atho avaghnatI hantyatho pinaSTi piMSatI
sharAsaH kusharAso darbhAsaH sairyA uta
mauñjA adRSTA vairiNAH sarve sAkaM nyalipsata
ni gAvo goSThe asadan ni mRgAso avikSata
ni ketavo janAnAM nyadRSTA alipsata
eta u tye pratyadRshran pradoSaM taskarA iva
adRSTA vishvadRSTAH pratibuddhA abhUtana
dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH svasA
adRSTA vishvadRSTAstiSThatelayatA su kam
ye aMsyA ye aN^gyAH sUcIkA ye prakaN^katAH
adRSTAH kiM caneha vaH sarve sAkaM ni jasyata
ut purastAt sUrya eti vishvadRSTo adRSTahA
adRSTAn sarvAñ jambhayan sarvAshca yAtudhAnyaH
udapaptadasau sUryaH puru vishvAni jUrvan
AdityaH parvatebhyo vishvadRSTo adRSTahA
sUrye viSamA sajAmi dRtiM surAvato gRhe
so cin nu namarAti no vayaM marAmAre asya yojanaM hariSThA madhu tvAmadhulA cakAra
iyattikA shakuntikA sakA jaghAsa te viSam
so cin nu ...
triH sapta viSpuliN^gakA viSasya puSyamakSan
tAshcinnu na maranti no vayaM ma...
navAnAM navatInAM viSasya ropuSINAm
sarvAsAmagrabhaM nAmAre asya yo...
triH sapta mayUryaH sapta svasAro agruvaH
tAste viSaM vi jabhrira udakaM kumbhinIriva
iyattakaH kuSumbhakastakaM bhinadmyashmanA
tato viSaM pra vAvRte parAcIranu saMvataH
kuSumbhakastadabravId gireH pravartamAnakaH
vRshcikasyArasaM viSamarasaM vRshcika te viSam




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License