Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 2
Previous - Next

Click here to hide the links to concordance

HYMN 2


yajñena vardhata jAtavedasamagniM yajadhvaM haviSA tanA girA
samidhAnaM suprayasaM svarNaraM dyukSaM hotAraMvRjaneSu dhUrSadam
abhi tvA naktIruSaso vavAshire.agne vatsaM na svasareSudhenavaH
diva ivedaratirmAnuSA yugA kSapo bhAsi puruvAra saMyataH
taM devA budhne rajasaH sudaMsasaM divaspRthivyoraratiMnyerire
rathamiva vedyaM shukrashociSamagniM mitraM nakSitiSu prashaMsyam
tamukSamANaM rajasi sva A dame candramiva surucaM hvAra A dadhuH
pRshnyAH pataraM citayantamakSabhiH pAtho na pAyuM janasI ubhe anu
sa hotA vishvaM pari bhUtvadhvaraM tamu havyairmanuSa Rñjate girA
hirishipro vRdhasAnAsu jarbhurad dyaurna stRbhishcitayad rodasI anu
sa no revat samidhAnaH svastaye sandadasvAn rayimasmAsu dIdihi
A naH kRNuSva suvitAya rodasI agne havyA manuSodeva vItaye
dA no agne bRhato dAH sahasriNo duro na vAjaM shrutyA apA vRdhi
prAcI dyAvApRthivI brahmaNA kRdhi svarNa shukramuSaso vi didyutaH
sa idhAna uSaso rAmyA anu svarNa dIdedaruSeNa bhAnunA
hotrAbhiragnirmanuSaH svadhvaro rAjA vishAmatithishcArurAyave
evA no agne amRteSu pUrvya dhIS pIpAya bRhaddiveSu mAnuSA
duhAnA dhenurvRjaneSu kArave tmanA shatinaM pururUpamiSaNi
vayamagne arvatA vA suvIryaM brahmaNA vA citayemA janAnati
asmAkaM dyumnamadhi pañca kRSTiSUccA svarNashushucIta duSTaram
sa no bodhi sahasya prashaMsyo yasmin sujAtA iSayanta sUrayaH
yamagne yajñamupayanti vAjino nitye toke dIdivAMsaM sve dame
ubhayAso jAtavedaH syAma te stotAro agne sUrayashca sharmaNi
vasvo rAyaH purushcandrasya bhUyasaH prajAvataH svapatyasya shagdhi naH
ye stotRbhyo ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License