Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 9
Previous - Next

Click here to hide the links to concordance

HYMN 9


ni hotA hotRSadane vidAnastveSo dIdivAnasadat sudakSaH
adabdhavratapramatirvasiSThaH sahasrambharaH shucijihvo agniH
tvaM dUtastvamu naH paraspAstvaM vasya A vRSabha praNetA
agne tokasya nastane tanUnAmaprayuchan dIdyad bodhi gopAH
vidhema te parame janmannagne vidhema stomairavare sadhasthe
yasmAd yonerudArithA yaje taM pra tve havIMSi juhuresamiddhe
agne yajasva haviSA yajIyAñchruSTI deSNamabhi gRNIhi rAdhaH
tvaM hyasi rayipatI rayINAM tvaM shukrasya vacaso manotA
ubhayaM te na kSIyate vasavyaM dive\-dive jAyamAnasya dasma
kRdhi kSumantaM jaritAramagne kRdhi patiM svapatyasya rAyaH
sainAnIkena suvidatro asme yaSTA devAnAyajiSThaH svasti
adabdho gopA uta naH paraspA agne dyumaduta revad didIhi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License