Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 12
Previous - Next

Click here to hide the links to concordance

HYMN 12


yo jAta eva prathamo manasvAn devo devAn kratunA paryabhUSat
yasya shuSmAd rodasI abhyasetAM nRmNasya mahnA sa janAsa indraH
yaH pRthivIM vyathamAnAmadRMhad yaH parvatAn prakupitAnaramNAt
yo antarikSaM vimame varIyo yo dyAmastabhnAt sa janAsa indraH
yo hatvAhimariNAt sapta sindhUn yo gA udAjadapadhA valasya
yo ashmanorantaragniM jajAna saMvRk samatsu s. j. i.
yenemA vishvA cyavanA kRtAni yo dAsaM varNamadharaMguhAkaH
shvaghnIva yo jigIvAn lakSamAdadaryaH puSTAni s. j. i.
yaM smA pRchanti kuha seti ghoramutemAhurnaiSo astItyenam
so aryaH puStIrvija ivA minAti shradasmai dhattas. j. i.
yo radhrasya coditA yaH kRshasya yo brahmaNo nAdhamAnasyakIreH
yuktagrAvNo yo.avitA sushipraH sutasomasya s. j. i.
yasyAshvAsaH pradishi yasya gAvo yasya grAmA yasya vishve rathAsaH
yaH sUryaM ya uSasaM jajAna yo apAM netA s. j. i.
yaM krandasI saMyatI vihvayete pare.avara ubhayA amitrAH
samAnaM cid rathamAtasthivAMsA nAnA havete s. j. i.
yasmAn na Rte vijayante janAso yaM yudhyamAnA avase havante
yo vishvasya pratimAnaM babhUva yo acyutacyut s. j. i.
yaH shashvato mahyeno dadhAnAnamanyamAnAñcharvA jaghAna
yaH shardhate nAnudadAti shRdhyAM yo dasyorhantAs. j. i.
yaH shambaraM parvateSu kSiyantaM catvAriMshyAM sharadyanvavindat
ojAyamAnaM yo ahiM jaghAna dAnuM shayAnaMs. j. i.
yaH saptarashmirvRSabhastuviSmAnavAsRjat sartave saptasindhUn
yo rauhiNamasphurad vajrabAhurdyAmArohantaMs. j. i.
dyAvA cidasmai pRthivI namete shuSmAccidasya parvatA bhayante
yaH somapA nicito vajrabAhuryo vajrahastaH s. j. i.
yaH sunvantamavati yaH pacantaM yaH shaMsantaM yaH shashamAnamUtI
yasya brahma vardhanaM yasya somo yasyedaM rAdhaH s. j. i.
yaH sunvate pacate dudhra A cid vAjaM dardarSi sa kilAsi satyaH
vayaM ta indra vishvaha priyAsaH suvIrAso vidathamA vadema

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License