Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 13
Previous - Next

Click here to hide the links to concordance

HYMN 13


RturjanitrI tasyA apas pari makSU jAta Avishad yAsu vardhate
tadAhanA abhavat pipyuSI payo.aMshoH pIyUSaM prathamaM tadukthyam
sadhrImA yanti pari bibhratIH payo vishvapsnyAya pra bharanta bhojanam
samAno adhvA pravatAmanuSyade yastAkRNoH prathamaM sAsyukthyaH
anveko vadati yad dadAti tad rUpA minan tadapA eka Iyate
vishvA ekasya vinudastitikSate yastAkR...
prajAbhyaH puSTiM vibhajanta Asate rayimiva pRSThaM prabhavantamAyate
asinvan daMSTraiH pituratti bhojanaM yastAkR...
adhAkRNoH pRthivIM sandRshe dive yo dhautInAmahihannAriNak pathaH
taM tvA stomebhirudabhirna vAjinaM devaM devA ajanan sAsyukthyaH
yo bhojanaM ca dayase ca vardhanamArdrAdA shuSkaM madhumad dudohitha
sa shevadhiM ni dadhiSe vivasvati vishvasyaika IshiSe sAsyu.
yaH puSpiNIshca prasvashca dharmaNAdhi dAne vyavanIradhArayaH
yashcAsamA ajano didyuto diva ururUrvAnabhitaH s. u.
yo nArmaraM sahavasuM nihantave pRkSAya ca dAsaveshAya cAvahaH
UrjayantyA apariviSTamAsyamutaivAdya purukRts. u.
shataM vA yasya dasha sAkamAdya ekasya shruSTau yad dhacodamAvitha
arajjau dasyUn samunab dabhItaye suprAvyoabhavaH s. u.
vishvedanu rodhanA asya pauMsyaM dadurasmai dadhire kRtnave dhanam
SaL astabhnA viSTiraH pañca sandRshaH pariparo abhavaH s. u.
supravAcanaM tava vIra vIryaM yadekena kratunA vindase vasu
jAtUSThirasya pra vayaH sahasvato yA cakartha sendra vishvAsyukthyaH
aramayaH sarapasastarAya kaM turvItaye ca vayyAya ca srutim
nIcA santamudanayaH parAvRjaM prAndhaM shroNaM shravayan s. u.
asmabhyaM tad vaso dAnAya rAdhaH samarthayasva bahu te vasavyam
indra yaccitraM shravasyA anu dyUn bRhad vadema v. s.

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License