Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 14
Previous - Next

Click here to hide the links to concordance

HYMN 14


adhvaryavo bharatendrAya somamAmatrebhiH siñcatA madyamandhaH
kAmI hi vIraH sadamasya pItiM juhota vRSNe tadidesha vaSTi
adhvaryavo yo apo vavrivAMsaM vRtraM jaghAnAshanyeva vRkSam
tasmA etaM bharata tadvashAyaneSa indro arhati pItimasya
adhvaryavo yo dRbhIkaM jaghAna yo gA udAjadapa hi valaM vaH
tasmA etamantarikSe na vAtamindraM somairorNuta jUrna vastraiH
adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM navatiM cabAhUn
yo arbudamava nIcA babAdhe tamindraM somasyabhRthe hinota
adhvaryavo yaH svashnaM jaghAna yaH shuSNamashuSaM yo vyaMsam
yaH pipruM namuciM yo rudhikrAM tasmA indrAyAndhaso juhota
adhvaryavo yaH shataM shambarasya puro bibhedAshmaneva pUrvIH
yo varcinaH shatamindraH sahasramapAvapad bharatAsomamasmai
adhvaryavo yaH shatamA sahasraM bhUmyA upasthe.avapajjaghanvAn
kutsasyAyoratithigvasya vIrAn nyAvRNag bharatA somamasmai
adhvaryavo yan naraH kAmayAdhve shruSTI vahanto nashathA tadindre
gabhastipUtaM bharata shrutAyendrAya somaM yajyavo juhota
adhvaryavaH kartanA shruSTimasmai vane nipUtaM vana un nayadhvam
juSANo hastyamabhi vAvashe va indrAya somaM madiraM juhota
adhvaryavaH payasodharyathA goH somebhirIM pRNatA bhojamindram
vedAhamasya nibhRtaM ma etad ditsantaM bhUyo yajatashciketa
adhvaryavo yo divyasya vasvo yaH pArthivasya kSamyasya rAjA
tamUrdaraM na priNatA yavenendraM somebhistadapovo astu
asmabhyaM tad ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License