Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 16
Previous - Next

Click here to hide the links to concordance

HYMN 16


pra vaH satAM jyeSThatamAya suSTutimagnAviva samidhAne havirbhare
indramajuryaM jarayantamukSitaM sanAd yuvAnamavase havAmahe
yasmAdindrAd bRhataH kiM caneM Rte vishvAnyasmin sambhRtAdhi vIryA
jaThare somaM tanvI saho maho haste vajraM bharati shIrSaNi kratum
na kSoNIbhyAM paribhve ta indriyaM na samudraiH parvatairindra te rathaH
na te vajramanvashnoti kashcana yadAshubhiH patasi yojanA puru
vishve hyasmai yajatAya dhRSNave kratuM bharanti vRSabhAya sashcate
vRSA yajasva haviSA viduSTaraH pibendra somaM vRSabheNa bhAnunA
vRSNaH koshaH pavate madhva UrmirvRSabhAnnAya vRSabhAya pAtave
vRSaNAdhvaryU vRSabhAso adrayo vRSaNaM somaM vRSabhAya suSvati
vRSA te vajra uta te vRSA ratho vRSaNA harI vRSabhANyAyudhA
vRSNo madasya vRSabha tvamIshiSa indra somasya vRSabhasya tRpNuhi
pra te nAvaM na samane vacasyuvaM brahmaNA yAmi savaneSudAdhRSiH
kuvin no asya vacaso nibodhiSadindramutsaM na vasunaH sicAmahe
purA sambAdhAdabhyA vavRtsva no dhenurna vatsaM yavasasya pipyuSI
sakRt su te sumatibhiH shatakrato saM patnIbhirna vRSaNo nasImahi
nUnaM sA ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License