Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 19
Previous - Next

Click here to hide the links to concordance

HYMN 19


prAtA ratho navo yoji sasnishcaturyugastrikashaH saptarashmiH
dashAritro manuSyaH svarSAH sa iSTibhirmatibhIraMhyo bhUt
sAsmA araM prathamaM sa dvitIyamuto tRtIyaM manuSaH sa hotA
anyasyA garbhamanya U jananta so anyebhiH sacate jenyo vRSA
harI nu kaM ratha indrasya yojamAyai sUktena vacasA navena
mo Su tvAmatra bahavo hi viprA ni rIraman yajamAnAso anye
A dvAbhyAM haribhyAmindra yAhyA caturbhirA SaDbhirhUyamAnaH
ASTAbhirdashabhiH somapeyamayaM sutaHsumakha mA mRdhas kaH
A viMshatyA triMshatA yAhyarvAM A catvAriMshatA haribhiryajAnaH
A pañcAshatA surathebhirindrA SaSTyA saptatyA somapeyam
AshItyA navatyA yAhyarvAM A shatena haribhiruhyamAnaH
ayaM hi te shunahotreSu soma indra tvAyA pariSikto madAya
mama brahmendra yAhyachA vishvA harI dhuri dhiSvA rathasya
purutrA hi vihavyo babhUthAsmiñchUra savane mAdayasva
na ma indreNa sakhyaM vi yoSadasmabhyamasya dakSiNA duhIta
upa jyeSThe varUthe gabhastau prAye\-prAye jigIvAMsaH syAma
nUnaM sA ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License