Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 20
Previous - Next

Click here to hide the links to concordance

HYMN 20


apAyyasyAndhaso madAya manISiNaH suvAnasya prayasaH
yasminnindraH pradivi vAvRdhAna oko dadhe brahmaNyantashca naraH
asya mandAno madhvo vajrahasto.ahimindro arNovRtaM vi vRshcat
pra yad vayo sa svasarANyachA prayAMsi ca nadInAM cakramanta
sa mAhina indro arNo apAM prairayadahihAchA samudram
ajanayat sUryaM vidad gA aktunAhnAM vayunAni sAdhat
so apratIni manave purUNIndro dAshad dAshuSe hanti vRtram
sadyo yo nRbhyo atasAyyo bhUt paspRdhAnebhyaH sUryasya sAtau
sa sunvata indraH sUryamA devo riNaM martyAya stavAn
A yad rayiM guhadavadyamasmai bharadaMshaM naitasho dashasyan
sa randhayat sadivaH sArathaye shuSNamashuSaM kuyavaM kutsAya
divodAsAya navatiM ca navendraH puro vyairacchambarasya
evA ta indrocathamahema shravasyA na tmanA vAjayantaH
ashyAma tat sAptamAshuSANA nanamo vadharadevasya pIyoH
evA te gRtsamadAH shUra mamnAvasyavo na vayunAni takSuH
brahmaNyanta indra te navIya iSamUrjaM sukSitiM sumnamashyuH
nUnaM sA ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License