Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 21
Previous - Next

Click here to hide the links to concordance

HYMN 21


vayaM te vaya indra viddhi Su NaH pra bharAmahe vAjayurna ratham
vipanyavo dIdhyato manISA sumnamiyakSantastvAvato nR^In
tvaM na indra tvAbhirUtI tvAyato abhiSTipAsi janAn
tvamino dAshuSo varUtetthAdhIrabhi yo nakSati tvA
sa no yuvendro johUtraH sakhA shivo narAmastu pAtA
yaH shaMsantaM yaH shashamAnamUtI pacantaM ca stuvantaMca praNeSat
tamu stuSa indraM taM gRNISe yasmin purA vAvRdhuH shAshadushca
sa vasvaH kAmaM pIparadiyAno brahmaNyato nUtanasyAyoH
so aN^girasAmucathA jujuSvAn brahmA tUtodindro gAtumiSNan
muSNannuSasaH sUryeNa stavAnashnasya cicchishnathat pUrvyANi
sa ha shruta indro nAma deva Urdhvo bhuvan manuSe dasmatamaH
ava priyamarshasAnasya sAhvAñchiro bharad dAsasya svadhAvAn
sa vRtrahendraH kRSNayonIH purandaro dAsIrairayad vi
ajanayan manave kSAmapashca satrA shaMsaM yajamAnasya tUtot
tasmai tavasyamanu dAyi satrendrAya devebhirarNasAtau
prati yadasya vajraM bAhvordhurhatvI dasyUn pura AyasIrni tArIt
nUnaM sA ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License