Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 22
Previous - Next

Click here to hide the links to concordance

HYMN 22


vishvajite dhanajite svarjite satrAjite nRjita urvarAjite
ashvajite gojite abjite bharendrAya somaM yajatAya haryatam
abhibhuve.abhibhaN^gAya vanvate.aSALhAya sahamAnAya vedhase
tuvigraye vahnaye duSTarItave satrAsAhe nama indrAya vocata
satrAsAho janabhakSo janaMsahashcyavano yudhmo anu joSamukSitaH
vRtaMcayaH sahurirvikSvArita indrasya vocaM pra kRtAni vIryA
anAnudo vRSabho dodhato vadho gambhIra RSvo asamaSTakAvyaH
radhracodaH shnathano vILitas pRthurindraH suyajña uSasaH svarjanat
yajNena gAtumapturo vividrire dhiyo hinvAnA ushijo manISiNaH
abhisvarA niSadA gA avasyava indre hinvAnA draviNAnyAshata
indra shreSThAni draviNAni dhehi cittiM dakSasya subhagatvaM asme
poSaM rayINAmariSTiM tanUnAM svAdmAnaM vAcaH sudinatvamahnAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License