Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 25
Previous - Next

Click here to hide the links to concordance

HYMN 25


tvaM no gopAH pathikRd vicakSaNastava vratAya matibhirjarAmahe
bRhaspate yo no abhi hvaro dadhe svA taM marmartu duchunA harasvatI
uta vA yo no marcayAdanAgaso.arAtIvA martaH sAnuko vRkaH
bRhaspate apa taM vartayA pathaH sugaM no asyai devavItaye kRdhi
trAtAraM tvA tanUnAM havAmahe.avaspartaradhivaktAramasmayum
bRhaspate devanido ni barhaya mA durevA uttaraM sumnamun nashan
tvayA vayaM suvRdhA brahmaNas pate spArhA vasu manuSyA dadImahi
yA no dUre taLito yA arAtayo.abhi santi jambhayA tA anapnasaH
tvayA vayamuttamaM dhImahe vayo bRhaspate papriNA sasninA yujA
mA no duHshaMso abhidipsurIshata pra sushaMsA matibhistAriSImahi
anAnudo vRSabho jagmirAhavaM niSTaptA shatruM pRtanAsusAsahiH
asi satya RNayA brahmaNas pata ugrasya cid damitA vILuharSiNaH
adevena manasA yo rishaNyati shAsAmugro manyamAno jighAMsati
bRhaspate ma praNak tasya no vadho ni karma manyuM durevasya shardhataH
bhareSu havyo namasopasadyo gantA vAjeSu sanitA dhanaM\ dhanam
vishvA idaryo abhidipsvo mRdho bRhaspatirvi vavarhA rathAM iva
tejiSthayA tapani rakSasastapa ye tvA nide dadhire dRSTavIryam
Avistat kRSva yadasat ta ukthyaM bRhaspate vi parirApo ardaya
bRhaspate ati yadaryo arhAd dyumad vibhAti kratumajjaneSu
yad dIdayacchavasa RtaprajAta tadasmasu draviNaM dhehicitram
mA na stenebhyo ye abhi druhas pade nirAmiNo ripavo.anneSu jAgRdhuH
A devAnAmohate vi vrayo hRdi bRhaspate naparaH sAmno viduH
vishvebhyo hi tvA bhuvanebhyas pari tvaSTAjanat sAmnaH\ sAmnaH kaviH
sa RNacid RNayA brahmaNas patirdruho hantA maha Rtasya dhartari
tava shriye vyajihIta parvato gavAM gotramudasRjo yadaN^giraH
indreNa yujA tamasA parIvRtaM bRhaspate nirapAmaubjo arNavam
brahmaNas pate tvamasya yantA sUktasya bodhi tanayaM ca jinva
vishvaM tad bhadraM yadavanti devA bRhad vadema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License