Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 26
Previous - Next

Click here to hide the links to concordance

HYMN 26


semAmaviDDhi prabhRtiM ya IshiSe.ayA vidhema navayA mahA girA
yathA no mIDhvAn stavate sakhA tava bRhaspatesISadhaH sota no matim
yo nantvAnyanaman nyojasotAdardarmanyunA shambarANi vi
prAcyAvayadacyutA brahmaNas patirA cAvishad vasumantaM vi parvatam
tad devAnAM devatamAya kartvamashrathnan dRLhAvradanta vILitA
ud gA Ajadabhinad brahmaNA valamagUhat tamo vyacakSayat svaH
ashmAsyamavataM brahmaNas patirmadhudhAramabhi yamojasAtRNat
tameva vishve papire svardRsho bahu sAkaM sisicurutsamudriNam
sanA tA kA cid bhuvanA bhavItvA mAdbhiH sharadbhirduro varanta vaH
ayatantA carato anyad\-anyadid ya cakAra vayunA brahmaNas patiH
abhinakSanto abhi ye tamAnashurnidhiM paNInAM paramaMguhA hitam
te vidvAMsaH praticakSyAnRtA punaryata uAyan tadudIyurAvisham
RtAvAnaH praticakSyAnRtA punarAta A tasthuH kavayo mahas pathaH
te bAhubhyAM dhamitamagnimashmani nakiH So astyaraNo jahurhi tam
Rtajyena kSipreNa brahmaNas patiryatra vaSTi pra tadashnoti dhanvanA
tasya sAdhvIriSavo yAbhirasyati nRcakSaso dRshaye karNayonayaH
sa saMnayaH sa vinayaH purohitaH sa suSTutaH sa yudhibrahmaNas patiH
cAkSmo yad vAjaM bharate matI dhanAdit sUryastapati tapyaturvRthA
vibhu prabhu prathamaM mehanAvato bRhaspateH suvidatrANi rAdhyA
imA sAtAni venyasya vAjino yena janA ubhaye bhuñjate vishaH
yo.avare vRjane vishvathA vibhurmahAmu raNvaH shavasA vavakSitha
sa devo devAn prati paprathe pRthu vishvedu tAparibhUrbrahmaNas patiH
vishvaM satyaM maghavAnA yuvoridApashcana pra minanti vrataM vAm
achendrAbrahmaNaspatI havirno.annaM yujeva vAjinA jigAtam
utAshiSThA anu shRNvanti vahnayaH sabheyo vipro bharate matI dhanA
vILudveSA anu vasha RNamAdadiH sa ha vAjI samithe brahmaNas patiH
brahmaNas paterabhavad yathAvashaM satyo manyurmahi karmAkariSyataH
yo gA udAjat sa dive vi cAbhajan mahIva rItiH shavasAsarat pRthak
brahmaNas pate suyamasya vishvahA rAyaH syAma rathyo vayasvataH
vIreSu vIrAnupa pRMdhi nastvaM yadIshAno brahmaNA veSi me havam
brahmaNas pate tvamasya ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License