Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 35
Previous - Next

Click here to hide the links to concordance

HYMN 35


asya me dyAvApRthivI RtAyato bhUtamavitrI vacasaH siSAsataH
yayorAyaH prataraM te idaM pura upastute vasUyurvAM maho dadhe
mA no guhyA ripa Ayorahan dabhan mA na Abhyo rIradho duchunAbhyaH
mA no vi yauH sakhyA viddhi tasya naH sumnAyatA manasA tat tvemahe
aheLatA manasA shruSTimA vaha duhAnAM dhenuM pipyuSImasashcatam
padyAbhirAshuM vacasA ca vAjinaM tvAM hinomi puruhUta vishvahA
rAkAmahaM suhavAM suSTutI huve shRNotu naH subhagA bodhatu tmanA
sIvyatvapaH sUcyAchidyamAnayA dadAtu vIraM sa=tadAyamukthyam
yAste rAke sumatayaH supeshaso yAbhirdadAsi dAshuSe vasUni
tAbhirno adya sumanA upAgahi sahasrapoSaM subhage rarANA
sinIvAli pRthuSTuke yA devAnAmasi svasA
juSasva havyamAhutaM prajAM devi didiDDhi naH
yA subAhuH svaN^guriH suSUmA bahusUvarI
tasyai vishpatnyai haviH sinIvAlyai juhotana
yA guN^gUryA sinIvAlI yA rAkA yA sarasvatI
indrANImahva Utaye varuNAnIM svastaye

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License