Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 38
Previous - Next

Click here to hide the links to concordance

HYMN 38


A no brahmANi marutaH samanyavo narAM na shaMsaH savanAni gantana
ashvAmiva pipyata dhenumUdhani kartA dhiyaM jaritre vAjapeshasam
taM no dAta maruto vAjinaM ratha ApAnaM brahma citayad dive\-dive
iSaM stotRbhyo vRjaneSu kArave saniM medhAmariSTaM duSTaraM sahaH
yad yuñjate maruto rukmavakSaso.ashvAn ratheSu bhaga A sudAnavaH
dhenurna shishve svasareSu pinvate janAya rAtahaviSe mahImiSam
yo no maruto vRkatAti martyo ripurdadhe vasavo rakSatA riSaH
vartayata tapuSA cakriyAbhi tamava rudrA ashaso hantanA vadhaH
citraM tad vo maruto yAma cekite pRshnyA yadUdharapyApayo duhuH
yad vA nide navamAnasya rudriyAstritaM jarAyajuratAmadAbhyAH
tAn vo maho maruta evayAvno viSNoreSasya prabhRthe havAmahe
hiraNyavarNAn kakuhAn yatasruco brahmaNyantaH shaMsyaM rAdha Imahe
te dashagvAH prathamA yajñamUhire te no hinvantUSaso vyuSTiSu
uSA na rAmIraruNairaporNute maho jyotiSAshucatA goarNasA
te kSoNIbhiraruNebhirnAñjibhI rudrA Rtasya sadaneSuvAvRdhuH
nimeghamAnA atyena pAjasA sushcandraM varNandadhire supeshasam
tAniyAno mahi varUthamUtaya upa ghedenA namasA gRNImasi
trito na yAn pañca hotR^InabhiSTaya AvavartadavarAñcakriyAvase
yayA radhraM pArayathAtyaMho yayA nido muñcatha vanditAram
arvAcI sA maruto yA va Utiro Su vAshreva sumatirjigAtu

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License