Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 2
    • HYMN 42
Previous - Next

Click here to hide the links to concordance

HYMN 42


udu Sya devaH savitA savAya shashvattamaM tadapA vahnirasthAt
nUnaM devebhyo vi hi dhAti ratnamathAbhajad vItihotraM svastau
vishvasya hi shruSTaye deva UrdhvaH pra bAhavA pRthupANiH sisarti
Apashcidasya vrata A nimRgrA ayaM cid vAto ramate parijman
Ashubhishcid yAn vi mucAti nUnamarIramadatamAnaM cidetoH
ahyarSUNAM cin nyayAnaviSyAmanu vrataM saviturmokyAgAt
punaH samavyad vitataM vayantI madhyA kartornyadhAcchakma dhIraH
ut saMhAyAsthAd vy RtUM adardhararamatiHsavitA deva AgAt
nAnaukAMsi duryo vishvamAyurvi tiSThate prabhavaH shoko agneH
jyeSThaM mAtA sUnave bhAgamAdhAdanvasyaketamiSitaM savitrA
samAvavarti viSThito jigISurvishveSAM kAmashcaratAmamAbhUt
shashvAnapo vikRtaM hitvyAgAdanu vrataM saviturdaivyasya
tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH
vanAni vibhyo nakirasya tAni vratA devasya saviturminanti
yAdrAdhyaM varuNo yonimapyamanishitaM nimiSi jarbhurANaH
vishvo mArtANDo vrajamA pashurgAt sthasho janmAni savitA vyAkaH
na yasyendro varuNo na mitro vratamaryamA na minanti rudraH
nArAtayastamidaM svasti huve devaM savitAraM namobhiH
bhagaM dhiyaM vAjayantaH purandhiM narAshaMso gnAspatirno avyAH
Aye vAmasya saMgathe rayINAM priyA devasya savituH syAma
asmabhyaM tad divo adbhyaH pRthivyAstvayA dattaM kAmyaM rAdha A gAt
shaM yat stotRbhya Apaye bhavAtyurushaMsAya savitarjaritre

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License