Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 1
Previous - Next

Click here to hide the links to concordance

Book 3

 

HYMN 1


somasya mA tavasaM vakSyagne vahniM cakartha vidathe yajadhyai
devAnachA dIdyad yuñje adriM shamAye agne tanvaMjuSasva
prAñcaM yajñaM cakRma vardhatAM gIH samidbhiragniM namasA duvasyan
divaH shashAsurvidathA kavInAM gRtsAya cit tavase gAtumISuH
mayo dadhe medhiraH pUtadakSo divaH subandhurjanuSA pRthivyAH
avindannu darshatamapsvantardevAso agnimapasi svasR^INAm
avardhayan subhagaM sapta yahvIH shvetaM jajñAnamaruSammahitvA
shishuM na jAtamabhyArurashvA devAso agniMjaniman vapuSyan
shukrebhiraN^gai raja AtatanvAn kratuM punAnaH kavibhiH pavitraiH
shocirvasAnaH paryAyurapAM shriyo mimIte bRhatIranUnAH
vavrAjA sImanadatIradabdhA divo yahvIravasAnA anagnAH
sanA atra yuvatayaH sayonIrekaM garbhaM dadhire sapta vANIH
stIrNA asya saMhato vishvarUpA ghRtasya yonau sravathe madhUnAm
asthuratra dhenavaH pinvamAnA mahI dasmasya mAtarA samIcI
babhrANaH sUno sahaso vyadyaud dAdhAnaH shukrA rabhasA vapUMSi
shcotanti dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena
pitushcidUdharjanuSA viveda vyasya dhArA asRjad vi dhenAH
guhA carantaM sakhibhiH shivebhirdivo yahvIbhirnaguhA babhUva
pitushca garbhaM janitushca babhre pUrvIreko adhayat pIpyAnAH
vRSNe sapatnI shucaye sabandhU ubhe asmai manuSyeni pAhi
urau mahAnanibAdhe vavardhApo agniM yashasaH saM hi pUrvIH
Rtasya yonAvashayad damUnA jAmInAmagnirapasisvasR^INAm
akro na babhriH samithe mahInAM didRkSeyaH sUnave bhARjIkaH
udusriyA janitA yo jajAnApAM garbho nRtamo yahvo agniH
apAM garbhaM darshatamoSadhInAM vanA jajAna subhagA virUpam
devAsashcin manasA saM hi jagmuH paniSThaM jAtaM tavasaM duvasyan
bRhanta id bhAnavo bhARjIkamagniM sacanta vidyuto na shukrAH
guheva vRddhaM sadasi sve antarapAra Urve amRtanduhAnAH
ILe ca tvA yajamAno havirbhirILe sakhitvaM sumatiM nikAmaH
devairavo mimIhi saM jaritre rakSA ca no damyebhiranIkaiH
upakSetArastava supraNIte.agne vishvAni dhanyA dadhAnAH
suretasA shravasA tuñjamAnA abhi SyAma pRtanAyUnradevAn
A devAnAmabhavaH keturagne mandro vishvAni kAvyAni vidvAn
prati martAnavAsayo damUnA anu devAn rathiro yAsisAdhan
ni duroNe amRto martyAnAM rAjA sasAda vidathAni sAdhan
ghRtapratIka urviyA vyadyaudagnirvishvAni kAvyAni vidvAn
A no gahi sakhyebhiH shivebhirmahAn mahIbhirUtibhiH saraNyan
asme rayiM bahulaM santarutraM suvAcaM bhAgaM yashasaM kRdhI naH
etA te agne janimA sanAni pra pUrvyAya nUtanAni vocam
mahAnti vRSNe savanA kRtemA janmañ\-janman nihito jAtavedAH
janmañ\-janman nihito jAtavedA vishvAmitrebhiridhyate ajasraH
tasya vayaM sumatau yajñiyasyApi bhadre saumanase syAma
imaM yajñaM sahasAvan tvaM no devatrA dhehi sukrato rarANaH
pra yaMsi hotarbRhatIriSo no.agne mahi dravinamA yajasva
iLAmagne purudaMsaM saniM goH shashvattamaM havamAnAyasAdha
syAn naH sUnustanayo vijAvAgne sA te sumatirbhutvasme

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License