Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 2
Previous - Next

Click here to hide the links to concordance

HYMN 2


vaishvAnarAya dhiSaNAM RtAvRdhe ghRtaM na pUtamagnayejanAmasi
dvitA hotAraM manuSashca vAghato dhiyA rathaMna kulishaH saM RNvati
sa rocayajjanuSA rodasI ubhe sa mAtrorabhavat putra IDyaH
havyavAL agnirajarashcanohito dULabho vishAmatithirvibhAvasuH
kratvA dakSasya taruSo vidharmaNi devAso agniM janayanta cittibhiH
rurucAnaM bhAnunA jyotiSA mahAmatyaM na vAjaM saniSyannupa bruve
A mandrasya saniSyanto vareNyaM vRNImahe ahrayaM vAjamRgmiyam
rAtiM bhRgUNAmushijaM kavikratumagniM rAjantaM divyena shociSA
agniM sumnAya dadhire puro janA vAjashravasamiha vRktabarhiSaH
yatasrucaH surucaM vishvadevyaM rudraM yajñAnAMsAdhadiSTimapasAm
pAvakashoce tava hi kSayaM pari hotaryajñeSu vRktabarhiSo naraH
agne duva ichamAnAsa ApyamupAsate draviNaM dhehi tebhyaH
A rodasI apRNadA svarmahajjAtaM yadenamapaso adhArayan
so adhvarAya pari NIyate kaviratyo na vAjasAtayecanohitaH
namasyata havyadAtiM svadhvaraM duvasyata damyaM jAtavedasam
rathIrRtasya bRhato vicarSaNiragnirdevAnAmabhavat purohitaH
tisro yahvasya samidhaH parijmano.agnerapunannushijo amRtyavaH
tAsAmekAmadadhurmartye bhujamu lokamu dve upa jAmimIyatuH
vishAM kaviM vishpatiM mAnuSIriSaH saM sImakRNvan svadhitiM na tejase
sa udvato nivato yAti veviSat sa garbhameSu bhuvaneSu dIdharat
sa jinvate jaThareSu prajajñivAn vRSA citreSu nAnadan na siMhaH
vaishvAnaraH pRthupAjA amartyo vasu ratnA dayamAno vi dAshuSe
vaishvAnaraH pratnathA nAkamAruhad divas pRSThaM bhandamAnaH sumanmabhiH
sa pUrvavajjanayañ jantave dhanaM samAnamajmaM paryeti jAgRviH
RtAvAnaM yajñiyaM vipramukthyamA yaM dadhe mAtarishvA divi kSayam
taM citrayAmaM harikeshamImahe sudItimagniM suvitAya navyase
shuciM na yAmanniSiraM svardRshaM ketuM divo rocanasthAmuSarbudham
agniM mUrdhAnaM divo apratiSkutaM tamImahe namasA vAjinaM bRhat
mandraM hotAraM shucimadvayAvinaM damUnasamukthyaM vishvacarSaNim
rathaM na citraM vapuSAya darshataM manurhitaM sadamid rAya Imahe

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License