Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 3
Previous - Next

Click here to hide the links to concordance

HYMN 3


vaishvAnarAya pRthupAjase vipo ratnA vidhanta dharuNeSu gAtave
agnirhi devAnamRto duvasyatyathA dharmANi sanatA na dUduSat
antardUto rodasI dasma Iyate hotA niSatto manuSaH purohitaH
kSayaM bRhantaM pari bhUSati dyubhirdevebhiragniriSito dhiyAvasuH
ketuM yajñAnAM vidathasya sA dhanaM viprAso agniM mahayanta cittibhiH
apAMsi yasminnadhi sandadhurgirastasmin sumnAni yajamAna A cake
pitA yajñAnAmasuro vipashcitAM vimAnamagnirvayunaM ca vAghatAm
A vivesha rodasI bhUrivarpasA purupriyo bhandate dhAmabhiH kaviH
candramagniM candrarathaM harivrataM vaishvAnaramapsuSadaM svarvidam
vigAhaM tUrNiM taviSIbhirAvRtaM bhUrNiM devAsa iha sushriyaM dadhuH
agnirdevebhirmanuSashca jantubhistanvAno yajñaM purupeshasaM dhiyA
rathIrantarIyate sAdhadiSTibhirjIro damUnA abhishasticAtanaH
agne jarasva svapatya AyunyUrjA pinvasva samiSo didIhi naH
vayAMsi jinva bRhatashca jAgRva ushig devAnAmasi sukraturvipAm
vishpatiM yahvamatithiM naraH sadA yantAraM dhInAmushijaM ca vAghatAm
adhvarANAM cetanaM jAtavedasaM pra shaMsanti namasA jUtibhirvRdhe
vibhAvA devaH suraNaH pari kSitIragnirbabhUva shavasAsumadrathaH
tasya vratAni bhUripoSiNo vayamupa bhUSemadama A suvRktibhiH
vaishvAnara tava dhAmAnyA cake yebhiH svarvidabhavo vicakSaNa
jAta ApRNo bhuvanAni rodasI agne tA visvA paribhUrasi tmanA
vaishvAnarasya daMsanAbhyo bRhadariNAdekaH svapasyayA kaviH
ubhA pitarA mahayannajAyatAgnirdyAvApRthivI bhUriretasA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License