Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 6
Previous - Next

Click here to hide the links to concordance

HYMN 6


pra kAravo mananA vacyamAnA devadrIcIM nayata devayantaH
dakSiNAvAD vAjinI prAcyeti havirbharantyagnaye ghRtAcI
A rodasI apRNA jAyamAna uta pra rikthA adha nu prayajyo
divashcidagne mahinA pRthivyA vacyantAM te vahnayaH saptajihvAH
dyaushca tvA pRthivI yajñiyAso ni hotAraM sAdayante damAya
yadI visho mAnuSIrdevayantIH prayasvatIrILate shukramarciH
mahAn sadhasthe dhruva A niSatto.antardyAvA mAhine haryamANaH
Askre sapatnI ajare amRkte sabardughe urugAyasyadhenU
vratA te agne mahato mahAni tava kratvA rodasI A tatantha
tvaM dUto abhavo jAyamAnastvaM netA vRSabha carSaNInAm
Rtasya vA keshinA yogyAbhirghRtasnuvA rohitA dhuri dhiSva
athA vaha devAn deva vishvAn svadhvarA kRNuhi jAtavedaH
divashcidA te rucayante rokA uSo vibhAtIranu bhAsi pUrvIH
apo yadagna ushadhag vaneSu hoturmandrasya panayanta devAH
urau vA ye antarikSe madanti divo vA ye rocane santi devAH
UmA vA ye suhavAso yajatrA Ayemire rathyo agne ashvAH
aibhiragne sarathaM yAhyarvAM nAnArathaM vA vibhavo hyashvAH
patnIvatastriMshataM trIMshca devAnanuSvadhamA vaha mAdayasva
sa hotA yasya rodasI cidurvI yajñaM\-yajñamabhi vRdhe gRNItaH
prAcI adhvareva tasthatuH sumeke RtAvarI RtajAtasya satye
iLAmagne ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License