Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 9
Previous - Next

Click here to hide the links to concordance

HYMN 9


sakhAyastvA vavRmahe devaM martAsa Utaye
apAM napAtaMsubhagaM sudIditiM supratUrtimanehasam
kAyamAno vanA tvaM yan mAtR^IrajagannapaH
na tat teagne pramRSe nivartanaM yad dUre sannihAbhavaH
ati tRSTaM vavakSithAthaiva sumanA asi
pra\-prAnye yanti paryanya Asate yeSAM sakhye asi shritaH
IyivAMsamati sridhaH shashvatIrati sashcataH
anvImavindan nicirAso adruho.apsu siMhamiva shritam
sasRvAMsamiva tmanAgnimitthA tirohitam
ainaM nayan mAtarishvA parAvato devebhyo mathitaM pari
taM tvA martA agRbhNata devebhyo havyavAhana
vishvAn yadyajñAnabhipAsi mAnuSa tava kratvA yaviSThya
tad bhadraM tava daMsanA pAkAya cicchadayati
tvAM yadagne pashavaH samAsate samiddhamapisharvare
A juhotA svadhvaraM shIraM pAvakashociSam
AshuM dUtamajiraM pratnamIDyaM shruSTI devaM saparyata
trINi shatA trI sahasrANyagniM triMshacca devA navacAsaparyan
aukSan ghRtairastRNan barhirasmA Adid dhotAraM nyasAdayanta

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License