Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 15
Previous - Next

Click here to hide the links to concordance

HYMN 15


A hotA mandro vidathAnyasthAt satyo yajvA kavitamaH savedhAH
vidyudrathaH sahasas putro agniH shociSkeshaH pRthivyAM pAjo ashret
ayAmi te namauktiM juSasva RtAvastubhyaM cetate sahasvaH
vidvAnA vakSi viduSo ni Satsi madhya A barhirUtaye yajatra
dravatAM ta uSasA vAjayantI agne vAtasya pathyAbhiracha
yat sImañjanti pUrvyaM havirbhirA vandhureva tasthaturduroNe
mitrashca tubhyaM varuNaH sahasvo.agne vishve marutaH sumnamarcan
yacchociSA sahasas putra tiSThA abhi kSitIH prathayan sUryo nR^In
vayaM te adya rarimA hi kAmamuttAnahastA namasopasadya
yajiSThena manasA yakSi devAnasredhatA manmanA vipro agne
tvad dhi putra sahaso vi pUrvIrdevasya yantyUtayo vi vAjAH
tvaM dehi sahasriNaM rayiM no.adrogheNa vacasA satyamagne
tubhyaM dakSa kavikrato yAnImA deva martAso adhvare akarma
tvaM vishvasya surathasya bodhi sarvaM tadagne amRta svadeha

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License