Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 17
Previous - Next

Click here to hide the links to concordance

HYMN 17


ayamagniH suvIryasyeshe mahaH saubhagasya
rAya Ishe svapatyasya gomata Ishe vRtrahathAnAm
imaM naro marutaH sashcatA vRdhaM yasmin rAyaH shevRdhAsaH
abhi ye santi pRtanAsu dUDhyo vishvAhA shatrumAdabhuH
sa tvaM no rAyaH shishIhi mIDhvo agne suviryasya
tuvidyumna varSiSThasya prajAvato.anamIvasya shuSmiNaH
cakriryo vishvA bhuvanAbhi sAsahishcakrirdeveSvA duvaH
A deveSu yatata A suvIrya A shaMsa uta nRNAm
mA no agne.amataye mAvIratAyai rIradhaH
mAgotAyai sahasas putra mA nide.apa dveSAMsyA kRdhi
shagdhi vAjasya subhaga prajAvato.agne bRhato adhvare
saMrAyA bhUyasA sRja mayobhunA tuvidyumna yashasvatA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License