Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 27
Previous - Next

Click here to hide the links to concordance

HYMN 27


vaishvAnaraM manasAgniM nicAyyA haviSmanto anuSatyaM svarvidam
sudAnuM devaM rathiraM vasUyavo gIrbhI raNvaMkushikAso havAmahe
taM shubhramagnimavase havAmahe vaishvAnaraM mAtarishvAnamukthyam
bRhaspatiM manuSo devatAtaye vipraM shrotAramatithiM raghuSyadam
ashvo na krandañ janibhiH samidhyate vaishvAnaraH kushikebhiryuge\-yuge
sa no agniH suvIryaM svashvyaM dadhAtu ratnamamRteSu jAgRviH
pra yantu vAjAstaviSIbhiragnayaH shubhe sammiSlAH pRSatIrayukSata
bRhadukSo maruto vishvavedasaH pra vepayantiparvatAnadAbhyAH
agnishriyo maruto vishvakRSTaya A tveSamugramava Imahe vayam
te svAnino rudriyA varSanirNijaH siMhA na heSakratavaH sudAnavaH
vrAtaM\-vrAtaM gaNaM\-gaNaM sushastibhiragnerbhAmaM marutAmoja Imahe
pRSadashvAso anavabhrarAdhaso gantAro yajñaM vidatheSu dhIrAH
agnirasmi janmanA jAtavedA ghRtaM me cakSuramRtaM ma Asan
arkastridhAtU rajaso vimAno.ajasro gharmo havirasmi nAma
tribhiH pavitrairapupod dhyarkaM hRdA matiM jyotiranu prajAnan
varSiSThaM ratnamakRta svadhAbhirAdid dyAvApRthivI paryapashyat
shatadhAramutsamakSIyamANaM vipashcitaM pitaraM vaktvAnAm
meLiM madantaM pitrorupasthe taM rodasI pipRtaM satyavAcam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License