Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 32
Previous - Next

Click here to hide the links to concordance

HYMN 32


ichanti tvA somyAsaH sakhAyaH sunvanti somaM dadhati prayAMsi
titikSante abhishastiM janAnAmindra tvadA kashcana hi praketaH
na te dUre paramA cid rajAMsyA tu pra yAhi harivo haribhyAm
sthirAya vRSNe savanA kRtemA yuktA grAvANaH samidhAne agnau
indraH sushipro maghavA tarutro mahAvrAtastuvikUrmirRghAvAn
yadugro dhA bAdhito martyeSu kva tyA te vRSabha vIryANi
tvaM hi SmA cyAvayannacyutAnyeko vRtrA carasi jighnamAnaH
tava dyAvApRthivI parvatAso.anu vratAya nimiteva tasthuH
utAbhaye puruhUta shravobhireko dRLhamavado vRtrahA san
ime cidindra rodasI apAre yat saMgRbhNA maghavan kAshirit te
pra sU ta indra pravatA haribhyAM pra te vajraH pramRNannetu shatrUn
jahi pratIco anUcaH parAco vishvaM satyaMkRNuhi viSTamastu
yasmai dhAyuradadhA martyAyAbhaktaM cid bhajate gehyaM saH
bhadrA ta indra sumatirghRtAcI sahasradAnA puruhUta rAtiH
sahadAnuM puruhUta kSiyantamahastamindra saM piNak kuNArum
abhi vRtraM vardhamAnaM piyArumapAdamindra tavasA jaghantha
ni sAmanAmiSirAmindra bhUmiM mahImapArAM sadane sasattha
astabhnAd dyAM vRSabho antarikSamarSantvApastvayeha prasUtAH
alAtRNo vala indra vrajo goH purA hantorbhayamAno vyAra
sugAn patho akRNon niraje gAH prAvan vANIH puruhUtaM dhamantIH
eko dve vasumatI samIcI indra A paprau pRthivImuta dyAm
utAntarikSAdabhi naH samIka iSo rathIH sayujaH shUra vAjAn
dishaH sUryo na minAti pradiSTA dive\-dive haryashvaprasUtAH
saM yadAnaL adhvana AdidashvairvimocanaM kRNute tat tvasya
didRkSanta uSaso yAmannaktorvivasvatyA mahi citramanIkam
vishve jAnanti mahinA yadAgAdindrasya karma sukRtApurUNi
mahi jyotirnihitaM vakSaNAsvAmA pakvaM carati bibhratI gauH
vishvaM svAdma sambhRtamusriyAyAM yat sImindro adadhAd bhojanAya
indra dRhya yAmakoshA abhUvan yajñAya shikSa gRNate sakhibhyaH
durmAyavo durevA martyAso niSaN^giNo ripavo hantvAsaH
saM ghoSaH shRNve.avamairamitrairjahI nyeSvashaniM tapiSThAm
vRshcemadhastAd vi rujA sahasva jahi rakSo maghavan randhayasva
ud vRha rakSaH sahamUlamindra vRshcA madhyaM pratyagraMshRNIhi
A kIvataH salalUkaM cakartha brahmadviSe tapuSiM hetimasya
svastaye vAjibhishca praNetaH saM yan mahIriSa AsatsipUrvIH
rAyo vantAro bRhataH syAmAsme astu bhaga indraprajAvAn
A no bhara bhagamindra dyumantaM ni te deSNasya dhImahi prareke
Urva iva paprathe kAmo asme tamA pRNa vasupate vasUnAm
imaM kAmaM mandayA gobhirashvaishcandravatA rAdhasA paprathashca
svaryavo matibhistubhyaM viprA indrAya vAhaHkushikAso akran
A no gotrA dardRhi gopate gAH samasmabhyaM sanayo yantu vAjAH
divakSA asi vRSabha satyashuSmo.asmabhyaM su maghavan bodhi godAH
shunaM huvema maghavAnamindramasmin bhare nRtamaM vAjasAtau
shRNvantamugramUtaye samatsu ghnantaM vRtrANi saMjitaM dhanAnAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License