Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 33
Previous - Next

Click here to hide the links to concordance

HYMN 33


shAsad vahnirduhiturnaptyaM gAd vidvAn Rtasya dIdhitiMsaparyan
pitA yatra duhituH sekaM Rñjan saM shagmyena manasA dadhanve
na jAmaye tAnvo rikthamAraik cakAra garbhaM saniturnidhAnam
yadI mAtaro janayanta vahnimanyaH kartA sukRtoranya Rndhan
agnirjajñe juhvA rejamAno mahas putrAnaruSasya prayakSe
mahAn garbho mahyA jAtameSAM mahI pravRd dharyashvasya yajñaiH
abhi jaitrIrasacanta spRdhAnaM mahi jyotistamaso nirajAnan
taM jAnatIH pratyudAyannuSAsaH patirgavAmabhavadeka indraH
vILau satIrabhi dhIrA atRndan prAcAhinvan manasA saptaviprAH
vishvAmavindan pathyAM Rtasya prajAnannit tAnamasA vivesha
vidad yadI saramA rugNamadrermahi pAthaH pUrvyaM sadhryak kaH
agraM nayat supadyakSarANAmachA ravaM prathamA jAnatI gAt
agachadu vipratamaH sakhIyannasUdayat sukRte garbhamadriH
sasAna maryo yuvabhirmakhasyannathAbhavadaN^girAH sadyo arcan
sataH\-sataH pratimAnaM purobhUrvishvA veda janimA hanti shuSNam
pra No divaH padavIrgavyurarcan sakhA sakhInramuñcan niravadyAt
ni gavyatA manasA sedurarkaiH kRNvAnAso amRtatvAya gAtum
idaM cin nu sadanaM bhUryeSAM yena mAsAnasiSAsannRtena
sampashyamAnA amadannabhi svaM payaH pratnasya retaso dughAnAH
vi rodasI atapad ghoSa eSAM jAte niSThAmadadhurgoSu vIrAn
sa jAtebhirvRtrahA sedu havyairudusriyA asRjadindro arkaiH
urUcyasmai ghRtavad bharantI madhu svAdma duduhe jenyA gauH
pitre ciccakruH sadanaM samasmai mahi tviSImat sukRto vihi khyan
viSkabhnanta skambhanenA janitrI AsInA UrdhvaM rabhasaM vi minvan
mahI yadi dhiSaNA shishnathe dhAt sadyovRdhaM vibhvaM rodasyoH
giro yasminnanavadyAH samIcIrvishvA indrAya taviSIranuttAH
mahyA te sakhyaM vashmi shaktIrA vRtraghne niyuto yanti pUrvIH
mahi stotramava Aganma sUrerasmAkaM su maghavan bodhi gopAH
mahi kSetraM puru shcandraM vividvAnAdit sakhibhyashcarathaM samairat
indro nRbhirajanad dIdyAnaH sAkaM sUryamuSasaM gAtumagnim
apashcideSa vibhvo damUnAH pra sadhrIcIrasRjad vishvashcandrAH
madhvaH punAnAH kavibhiH pavitrairdyubhirhinvantyaktubhirdhanutrIH
anu kRSNe vasudhitI jihAte ubhe sUryasya maMhanA yajatre
pari yat te mahimAnaM vRjadhyai sakhAya indra kAmyA RjipyAH
patirbhava vRtrahan sUnRtAnAM girAM vishvAyurvRSabho vayodhAH
A no gahi sakhyebhiH shivebhirmahAn mahIbhirUtibhiH saraNyan
tamaN^girasvan namasA saparyan navyaM kRNomi sanyase purAjAm
druho vi yAhi bahulA adevIH svashca no maghavan sAtaye dhAH
mihaH pAvakAH pratatA abhUvan svasti naH pipRhi pAramAsAm
indra tvaM rathiraH pAhi no riSo makSU\-makSU kRNuhi gojito naH
adediSTa vRtrahA gopatirgA antaH kRSNAnaruSairdhAmabhirgAt
pra sUnRtA dishamAna Rtena durashca vishvA avRNodapa svAH
shunaM huvema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License