Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 35
Previous - Next

Click here to hide the links to concordance

HYMN 35


tvamapo yad dha vRtraM jaghanvAnatyAniva prAsRjaH sartavAjau
shayAnamindra carata vadhena vavrivAMsaM pari devIradevam
yajAma in namasA vRddhamindraM bRhantaM RSvamajaraM yuvAnam
yasya priye mamaturyajñiyasya na rodasI mahimAnaM mamAte
indrasya karma sukRtA purUNi vratAni devA na minanti vishve
dAdhAra yaH pRthivIM dyAmutemAM jajAna sUryamuSasaM sudaMsAH
adrogha satyaM tava tan mahitvaM sadyo yajjAto apibo ha somam
na dyAva indra tavasasta ojo nAhA na mAsAH sharado varanta
tvaM sadyo apibo jAta indra madAya somaM parame vyoman
yad dha dyAvApRthivI AviveSIrathAbhavaH pUrvyaH kArudhAyAH
ahannahiM parishayAnamarNa ojAyamAnaM tuvijAta tavyAn
na te mahitvamanu bhUdadha dyauryadanyayA sphigyA kSAmavasthAH
yajño hi ta indra vardhano bhUduta priyaH sutasomo miyedhaH
yajñena yajñamava yajñiyaH san yajñaste vajramahihatya Avat
yajñenendramavasA cakre arvAgainaM sumnAya navyase vavRtyAm
ya stomebhirvAvRdhe pUrvyebhiryo madhyamebhiruta nUtanebhiH
viveSa yan mA dhiSaNA jajAna stavai purA pAryAdindramahnaH
aMhaso yatra pIparad yathA no nAveva yAntamubhaye havante
ApUrNo asya kalashaH svAhA sekteva koshaM sisice pibadhyai
samu priyA AvavRtran madAya pradakSiNidabhi somAsaindram
na tvA gabhIraH puruhUta sindhurnAdrayaH pari Santo varanta
itthA sakhibhya iSito yadindrA dRLhaM cidarujo gavyamUrvam
shunaM huvema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License